UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10433
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ / (1.1)
Par.?
abhivlagya yatra hatā amitrā vailasthānam pari tṛᄆhā aśeran // (1.2)
Par.?
abhivlagyā cid adrivaḥ śīrṣā yātumatīnām / (2.1)
Par.?
chindhi vaṭūriṇā padā mahāvaṭūriṇā padā // (2.2)
Par.?
avāsām maghavañ jahi śardho yātumatīnām / (3.1)
Par.?
vailasthānake armake mahāvailasthe armake // (3.2)
Par.?
yāsāṃ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ / (4.1)
Par.?
tat su te manāyati takat su te manāyati // (4.2) Par.?
piśaṅgabhṛṣṭim ambhṛṇam piśācim indra sam mṛṇa / (5.1)
Par.?
sarvaṃ rakṣo ni barhaya // (5.2)
Par.?
avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ / (6.1)
Par.?
śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase / (6.2)
Par.?
apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ // (6.3)
Par.?
vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ / (7.1)
Par.?
sunvāna it siṣāsati sahasrā vājy avṛtaḥ / (7.2)
Par.?
sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam // (7.3)
Par.?
Duration=0.16335511207581 secs.