UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10437
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛᄆayadbhyāṃ svādiṣṭham mṛᄆayadbhyām / (1.1)
Par.?
tā samrājā ghṛtāsutī yajñe yajña upastutā / (1.2)
Par.?
athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe // (1.3)
Par.?
adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ / (2.1) Par.?
dyukṣam mitrasya sādanam aryamṇo varuṇasya ca / (2.2)
Par.?
athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ // (2.3)
Par.?
jyotiṣmatīm aditiṃ dhārayatkṣitiṃ svarvatīm ā sacete dive dive jāgṛvāṃsā dive dive / (3.1)
Par.?
jyotiṣmat kṣatram āśāte ādityā dānunas patī / (3.2)
Par.?
mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ // (3.3)
Par.?
ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ / (4.1)
Par.?
taṃ devāso juṣerata viśve adya sajoṣasaḥ / (4.2)
Par.?
tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe // (4.3)
Par.?
yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ / (5.1)
Par.?
tam aryamābhi rakṣaty ṛjūyantam anu vratam / (5.2)
Par.?
ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam // (5.3)
Par.?
namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe / (6.1)
Par.?
indram agnim upa stuhi dyukṣam aryamaṇam bhagam / (6.2)
Par.?
jyog jīvantaḥ prajayā sacemahi somasyotī sacemahi // (6.3)
Par.?
ūtī devānāṃ vayam indravanto maṃsīmahi svayaśaso marudbhiḥ / (7.1)
Par.?
agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca // (7.2)
Par.?
Duration=0.14516401290894 secs.