Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10060
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat / (1.1) Par.?
yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ // (1.2) Par.?
yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt / (2.1) Par.?
yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ // (2.2) Par.?
yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya / (3.1) Par.?
yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ // (3.2) Par.?
yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ / (4.1) Par.?
śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ // (4.2) Par.?
yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam / (5.1) Par.?
so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ // (5.2) Par.?
yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ / (6.1) Par.?
yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ // (6.2) Par.?
yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ / (7.1) Par.?
yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ // (7.2) Par.?
yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ / (8.1) Par.?
samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ // (8.2) Par.?
yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante / (9.1) Par.?
yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ // (9.2) Par.?
yaḥ śaśvato mahy eno dadhānān amanyamānāñcharvā jaghāna / (10.1) Par.?
yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ // (10.2) Par.?
yaḥ śambaram parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat / (11.1) Par.?
ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ // (11.2) Par.?
yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn / (12.1) Par.?
yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ // (12.2) Par.?
dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante / (13.1) Par.?
yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ // (13.2) Par.?
yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī / (14.1) Par.?
yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ // (14.2) Par.?
yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ / (15.1) Par.?
vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema // (15.2) Par.?
Duration=0.24860906600952 secs.