UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10512
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare / (1.1)
Par.?
apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ // (1.2)
Par.?
sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane / (2.1)
Par.?
asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat // (2.2)
Par.?
asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ / (3.1)
Par.?
bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ // (3.2)
Par.?
yam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā / (4.1)
Par.?
agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati // (4.2)
Par.?
na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ / (5.1)
Par.?
agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate // (5.2)
Par.?
kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat / (6.1)
Par.?
codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe // (6.2)
Par.?
ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate / (7.1)
Par.?
indhāno akro vidatheṣu dīdyacchukravarṇām ud u no yaṃsate dhiyam // (7.2) Par.?
aprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ / (8.1)
Par.?
adabdhebhir adṛpitebhir
iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ // (8.2)
Par.?
Duration=0.046082019805908 secs.