Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10513
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam / (1.1) Par.?
i
3. sg., Pre. ind.
root
pra
indecl.
hotṛ
n.s.m.
vrata
ac.s.n.
idam
g.s.m.
māyā
i.s.f.
∞ ūrdhva
ac.s.f.
dhā
Pre. ind., n.s.m.
śuci
comp.
∞ peśas
ac.s.f.
dhī.
ac.s.f.
abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate // (1.2) Par.?
abhi
indecl.
sruc
ac.p.f.
kram
3. sg., Pre. ind.
root
∞ āvṛt,
ac.p.f.
yad
n.p.f.
idam
g.s.m.
dhāman
ac.s.n.
prathamam
indecl.
ha
indecl.
niṃs.
3. pl., Pre. ind.
abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ / (2.1) Par.?
apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate // (2.2) Par.?
yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṃ vitaritratā mithaḥ / (3.1) Par.?
ād īm bhago na havyaḥ sam asmad ā voᄆhur na raśmīn sam ayaṃsta sārathiḥ // (3.2) Par.?
yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā / (4.1) Par.?
divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā // (4.2) Par.?
tam īṃ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe / (5.1) Par.?
dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita // (5.2) Par.?
tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā / (6.1) Par.?
enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhir āśāte // (6.2) Par.?
agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato / (7.1) Par.?
yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayaḥ // (7.2) Par.?
Duration=0.17552185058594 secs.