UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10525
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam / (1.1)
Par.?
ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam // (1.2) Par.?
dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan / (2.1)
Par.?
juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ // (2.2)
Par.?
nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ / (3.1)
Par.?
pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ // (3.2)
Par.?
purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā / (4.1)
Par.?
ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn // (4.2)
Par.?
na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti / (5.1)
Par.?
andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan // (5.2)
Par.?
Duration=0.10781502723694 secs.