UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10532
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan / (1.1) Par.?
arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām
avaḥ // (1.2)
Par.?
yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ / (2.1)
Par.?
adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ // (2.2)
Par.?
ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe / (3.1)
Par.?
yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram // (3.2)
Par.?
pra sā kṣitir asura yā mahi
priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat / (4.1)
Par.?
yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ // (4.2)
Par.?
mahī atra mahinā vāram
ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ / (5.1)
Par.?
svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva // (5.2)
Par.?
ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ / (6.1)
Par.?
ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ // (6.2)
Par.?
yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ / (7.1)
Par.?
upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū // (7.2)
Par.?
yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu / (8.1)
Par.?
bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe // (8.2)
Par.?
revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam / (9.1)
Par.?
na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham // (9.2)
Par.?
Duration=0.036478042602539 secs.