Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Bṛhaspati
Show parallels Show headlines
Use dependency labeler
Chapter id: 10081
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam / (1.1) Par.?
jyeṣṭharājam brahmaṇām brahmaṇaspata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam // (1.2) Par.?
devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ / (2.1) Par.?
usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi // (2.2) Par.?
ā vibādhyā parirāpas tamāṃsi ca jyotiṣmantaṃ ratham ṛtasya tiṣṭhasi / (3.1) Par.?
bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam // (3.2) Par.?
sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat / (4.1) Par.?
brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam // (4.2) Par.?
na tam aṃho na duritaṃ kutaścana nārātayas titirur na dvayāvinaḥ / (5.1) Par.?
viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate // (5.2) Par.?
tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe / (6.1) Par.?
bṛhaspate yo no abhi hvaro dadhe svā tam marmartu ducchunā harasvatī // (6.2) Par.?
uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ / (7.1) Par.?
bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi // (7.2) Par.?
trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum / (8.1) Par.?
bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan // (8.2) Par.?
tvayā vayaṃ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi / (9.1) Par.?
yā no dūre taḍito yā arātayo 'bhi santi jambhayā tā anapnasaḥ // (9.2) Par.?
tvayā vayam uttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā / (10.1) Par.?
mā no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi // (10.2) Par.?
anānudo vṛṣabho jagmir āhavaṃ niṣṭaptā śatrum pṛtanāsu sāsahiḥ / (11.1) Par.?
asi satya ṛṇayā brahmaṇaspata ugrasya cid damitā vīḍuharṣiṇaḥ // (11.2) Par.?
adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati / (12.1) Par.?
bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ // (12.2) Par.?
bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ dhanam / (13.1) Par.?
viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṁ iva // (13.2) Par.?
tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam / (14.1) Par.?
āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya // (14.2) Par.?
bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu / (15.1) Par.?
yad dīdayacchavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram // (15.2) Par.?
mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ / (16.1) Par.?
ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ // (16.2) Par.?
viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ / (17.1) Par.?
sa ṛṇacid ṛṇayā brahmaṇaspatir druho hantā maha ṛtasya dhartari // (17.2) Par.?
tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ / (18.1) Par.?
indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam // (18.2) Par.?
brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva / (19.1) Par.?
viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ // (19.2) Par.?
Duration=0.39365792274475 secs.