UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10559
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā / (1.1) Par.?
devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ // (1.2)
Par.?
uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ / (2.1)
Par.?
suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ // (2.2)
Par.?
te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye / (3.1)
Par.?
sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ // (3.2)
Par.?
te māyino mamire supracetaso jāmī sayonī mithunā samokasā / (4.1)
Par.?
navyaṃ navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ // (4.2)
Par.?
tad rādho adya savitur vareṇyaṃ vayaṃ devasya prasave manāmahe / (5.1)
Par.?
asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śatagvinam // (5.2)
Par.?
Duration=0.023030042648315 secs.