UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10560
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī / (1.1)
Par.?
sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ // (1.2)
Par.?
uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ / (2.1)
Par.?
sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat // (2.2)
Par.?
sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā / (3.1)
Par.?
dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata // (3.2) Par.?
ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā / (4.1)
Par.?
vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥ sam ānṛce // (4.2)
Par.?
te no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat / (5.1)
Par.?
yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam // (5.2)
Par.?
Duration=0.096638917922974 secs.