Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Ṛbhus
Show parallels Show headlines
Use dependency labeler
Chapter id: 10564
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima / (1.1) Par.?
na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima // (1.2) Par.?
ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam / (2.1) Par.?
saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha // (2.2) Par.?
agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ / (3.1) Par.?
dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi // (3.2) Par.?
cakṛvāṃsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan / (4.1) Par.?
yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje // (4.2) Par.?
hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ / (5.1) Par.?
anyā nāmāni kṛṇvate sute sacāṁ anyair enān kanyā nāmabhi sparat // (5.2) Par.?
indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata / (6.1) Par.?
ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana // (6.2) Par.?
niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana / (7.1) Par.?
saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana // (7.2) Par.?
idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam / (8.1) Par.?
saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai // (8.2) Par.?
āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt / (9.1) Par.?
vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṁ apiṃśata // (9.2) Par.?
śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam / (10.1) Par.?
ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ // (10.2) Par.?
udvatsv asmā akṛṇotanā tṛṇaṃ nivatsv apaḥ svapasyayā naraḥ / (11.1) Par.?
agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha // (11.2) Par.?
saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ / (12.1) Par.?
aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana // (12.2) Par.?
suṣupvāṃsa ṛbhavas tad apṛcchatāgohya ka idaṃ no abūbudhat / (13.1) Par.?
śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata // (13.2) Par.?
divā yānti maruto bhūmyāgnir ayaṃ vāto antarikṣeṇa yāti / (14.1) Par.?
adbhir yāti varuṇaḥ samudrair yuṣmāṁ icchantaḥ śavaso napātaḥ // (14.2) Par.?
Duration=0.1962559223175 secs.