UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10092
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā / (1.1)
Par.?
ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ // (1.2)
Par.?
tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ / (2.1)
Par.?
upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn // (2.2)
Par.?
tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ / (3.1)
Par.?
yūyaṃ naḥ putrā aditer adabdhā abhi kṣamadhvaṃ yujyāya devāḥ // (3.2)
Par.?
pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti / (4.1) Par.?
na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman // (4.2)
Par.?
vi macchrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya / (5.1)
Par.?
mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ // (5.2)
Par.?
apo su myakṣa varuṇa bhiyasam mat samrāḍ ṛtāvo 'nu mā gṛbhāya / (6.1)
Par.?
dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe // (6.2)
Par.?
mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti / (7.1)
Par.?
mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ // (7.2)
Par.?
namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma / (8.1)
Par.?
tve hi kam parvate na śritāny apracyutāni dūḍabha vratāni // (8.2)
Par.?
para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam / (9.1)
Par.?
avyuṣṭā in nu bhūyasīr
uṣāsa ā no jīvān varuṇa tāsu śādhi // (9.2)
Par.?
yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha / (10.1)
Par.?
steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān // (10.2)
Par.?
māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ / (11.1)
Par.?
mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ // (11.2)
Par.?
Duration=0.16572403907776 secs.