UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10573
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta vā purīṣāt / (1.1)
Par.?
śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan // (1.2)
Par.?
yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat / (2.1)
Par.?
gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa // (2.2)
Par.?
asi yamo asy ādityo arvann asi trito guhyena vratena / (3.1)
Par.?
asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni // (3.2)
Par.?
trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre / (4.1)
Par.?
uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram // (4.2)
Par.?
imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā / (5.1)
Par.?
atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ // (5.2)
Par.?
ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam / (6.1)
Par.?
śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri // (6.2)
Par.?
atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ / (7.1)
Par.?
yadā te marto anu bhogam ānaᄆ ād id grasiṣṭha oṣadhīr ajīgaḥ // (7.2)
Par.?
anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām / (8.1)
Par.?
anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te // (8.2)
Par.?
hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt / (9.1)
Par.?
devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat // (9.2)
Par.?
īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ / (10.1)
Par.?
haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ // (10.2)
Par.?
tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān / (11.1)
Par.?
tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti // (11.2)
Par.?
upa prāgācchasanaṃ vājy arvā devadrīcā manasā dīdhyānaḥ / (12.1)
Par.?
ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ // (12.2) Par.?
upa prāgāt paramaṃ yat sadhastham arvāṁ acchā pitaram mātaraṃ ca / (13.1)
Par.?
adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi // (13.2)
Par.?
Duration=0.20842409133911 secs.