Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Apāṃ Napāt, water, rain
Show parallels Show headlines
Use dependency labeler
Chapter id: 10099
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me / (1.1) Par.?
apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi // (1.2) Par.?
imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat / (2.1) Par.?
apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna // (2.2) Par.?
sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti / (3.1) Par.?
tam ū śuciṃ śucayo dīdivāṃsam apāṃ napātam pari tasthur āpaḥ // (3.2) Par.?
tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ / (4.1) Par.?
sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu // (4.2) Par.?
asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam / (5.1) Par.?
kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām // (5.2) Par.?
aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn / (6.1) Par.?
āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni // (6.2) Par.?
sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti / (7.1) Par.?
so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti // (7.2) Par.?
yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti / (8.1) Par.?
vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ // (8.2) Par.?
apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ / (9.1) Par.?
tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ // (9.2) Par.?
hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ / (10.1) Par.?
hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai // (10.2) Par.?
tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām / (11.1) Par.?
yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya // (11.2) Par.?
asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ / (12.1) Par.?
saṃ sānu mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ // (12.2) Par.?
sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti / (13.1) Par.?
so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa // (13.2) Par.?
asmin pade parame tasthivāṃsam adhvasmabhir viśvahā dīdivāṃsam / (14.1) Par.?
āpo naptre ghṛtam annaṃ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ // (14.2) Par.?
ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim / (15.1) Par.?
viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ // (15.2) Par.?
Duration=0.15599989891052 secs.