Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Maruts
Show parallels Show headlines
Use dependency labeler
Chapter id: 10592
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave / (1.1) Par.?
aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana // (1.2) Par.?
nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ / (2.1) Par.?
nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam // (2.2) Par.?
yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe / (3.1) Par.?
ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ // (3.2) Par.?
ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan / (4.1) Par.?
bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu // (4.2) Par.?
yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ / (5.1) Par.?
viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ // (5.2) Par.?
yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana / (6.1) Par.?
yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā // (6.2) Par.?
pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ / (7.1) Par.?
arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā // (7.2) Par.?
śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata / (8.1) Par.?
janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu // (8.2) Par.?
viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā / (9.1) Par.?
aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte // (9.2) Par.?
bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ / (10.1) Par.?
aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire // (10.2) Par.?
mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ / (11.1) Par.?
mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ // (11.2) Par.?
tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam / (12.1) Par.?
indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam // (12.2) Par.?
tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata / (13.1) Par.?
ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire // (13.2) Par.?
yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ / (14.1) Par.?
ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām // (14.2) Par.?
eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ / (15.1) Par.?
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum // (15.2) Par.?
Duration=0.057293891906738 secs.