UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10596
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sahasraṃ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ / (1.1)
Par.?
sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ // (1.2)
Par.?
ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ / (2.1)
Par.?
adha yad eṣāṃ niyutaḥ paramāḥ samudrasya cid dhanayanta pāre // (2.2)
Par.?
mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ / (3.1)
Par.?
guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk // (3.2)
Par.?
parā śubhrā ayāso
yavyā sādhāraṇyeva maruto mimikṣuḥ / (4.1)
Par.?
na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ // (4.2)
Par.?
joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ / (5.1)
Par.?
ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā // (5.2)
Par.?
āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiślāṃ vidatheṣu pajrām / (6.1) Par.?
arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan // (6.2)
Par.?
pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti / (7.1)
Par.?
sacā yad īṃ vṛṣamaṇā ahaṃyu sthirā cij janīr vahate subhāgāḥ // (7.2)
Par.?
pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān / (8.1)
Par.?
uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ // (8.2)
Par.?
nahī nu vo maruto anty asme ārāttāc cicchavaso antam āpuḥ / (9.1)
Par.?
te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ // (9.2)
Par.?
vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye / (10.1)
Par.?
vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt // (10.2)
Par.?
eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ / (11.1)
Par.?
eṣā
yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum // (11.2)
Par.?
Duration=0.032029867172241 secs.