UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10609
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ / (1.1)
Par.?
vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ // (1.2)
Par.?
ā nas te gantu matsaro vṛṣā mado vareṇyaḥ / (2.1) Par.?
sahāvāṁ indra sānasiḥ pṛtanāṣāᄆ amartyaḥ // (2.2)
Par.?
tvaṃ hi śūraḥ sanitā codayo manuṣo ratham / (3.1)
Par.?
sahāvān dasyum avratam oṣaḥ pātraṃ na śociṣā // (3.2)
Par.?
muṣāya sūryaṃ kave cakram īśāna ojasā / (4.1)
Par.?
vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ // (4.2)
Par.?
śuṣmintamo hi te mado dyumnintama uta kratuḥ / (5.1)
Par.?
vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ // (5.2)
Par.?
yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha / (6.1)
Par.?
tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum // (6.2)
Par.?
Duration=0.11626410484314 secs.