UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10230
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya / (1.1)
Par.?
ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ // (1.2)
Par.?
ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman / (2.1)
Par.?
divo dharman dharuṇe seduṣo nṝñ jātair ajātāṁ abhi ye nanakṣuḥ // (2.2)
Par.?
aṃhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya / (3.1)
Par.?
sa saṃvato navajātas tuturyāt siṃhaṃ na kruddham abhitaḥ pari ṣṭhuḥ // (3.2)
Par.?
māteva yad bharase paprathāno janaṃ janaṃ dhāyase cakṣase ca / (4.1)
Par.?
vayo vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi // (4.2)
Par.?
vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ / (5.1) Par.?
padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ // (5.2)
Par.?
Duration=0.043036937713623 secs.