UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10610
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
matsi no vasyaiṣṭaya indram indo vṛṣā viśa / (1.1)
Par.?
ṛghāyamāṇa invasi śatrum anti na vindasi // (1.2)
Par.?
tasminn ā veśayā giro ya ekaś carṣaṇīnām / (2.1) Par.?
anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā // (2.2)
Par.?
yasya viśvāni hastayoḥ
pañca kṣitīnāṃ vasu / (3.1)
Par.?
spāśayasva yo asmadhrug divyevāśanir jahi // (3.2)
Par.?
asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ / (4.1)
Par.?
asmabhyam asya vedanaṃ daddhi sūriś cid ohate // (4.2)
Par.?
āvo yasya dvibarhaso 'rkeṣu sānuṣag asat / (5.1)
Par.?
ājāv indrasyendo prāvo vājeṣu vājinam // (5.2)
Par.?
yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha / (6.1)
Par.?
tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum // (6.2)
Par.?
Duration=0.10061383247375 secs.