UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10121
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām / (1.1)
Par.?
pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ // (1.2)
Par.?
pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ / (2.1)
Par.?
pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke // (2.2)
Par.?
adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan / (3.1)
Par.?
ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām // (3.2)
Par.?
mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ / (4.1)
Par.?
mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām // (4.2) Par.?
pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya / (5.1)
Par.?
pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ // (5.2)
Par.?
ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān / (6.1)
Par.?
sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan // (6.2)
Par.?
ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ / (7.1)
Par.?
dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ punar mātarā navyasī kaḥ // (7.2)
Par.?
sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena / (8.1)
Par.?
āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe // (8.2)
Par.?
ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ / (9.1)
Par.?
mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān // (9.2)
Par.?
ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām / (10.1)
Par.?
yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe // (10.2)
Par.?
iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha / (11.1)
Par.?
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme // (11.2)
Par.?
Duration=0.18016290664673 secs.