UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10623
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā na iᄆābhir vidathe suśasti viśvānaraḥ savitā deva etu / (1.1) Par.?
api yathā yuvāno matsathā no viśvaṃ jagad abhipitve manīṣā // (1.2)
Par.?
ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ / (2.1)
Par.?
bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ // (2.2)
Par.?
preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ / (3.1)
Par.?
asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ // (3.2)
Par.?
upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ / (4.1)
Par.?
samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan // (4.2)
Par.?
uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ / (5.1)
Par.?
yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti // (5.2)
Par.?
uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ / (6.1)
Par.?
ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ // (6.2)
Par.?
uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti / (7.1)
Par.?
tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta // (7.2)
Par.?
uta na īm maruto vṛddhasenāḥ smad
rodasī samanasaḥ sadantu / (8.1)
Par.?
pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ // (8.2)
Par.?
pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti / (9.1)
Par.?
adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ // (9.2)
Par.?
pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi / (10.1)
Par.?
adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān // (10.2)
Par.?
iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ / (11.1)
Par.?
ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum // (11.2)
Par.?
Duration=0.047723054885864 secs.