UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10147
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ / (1.1)
Par.?
purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ // (1.2)
Par.?
tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya / (2.1)
Par.?
tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ // (2.2)
Par.?
idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya / (3.1)
Par.?
yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm // (3.2)
Par.?
ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi / (4.1)
Par.?
revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ // (4.2) Par.?
kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ / (5.1)
Par.?
stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi // (5.2)
Par.?
Duration=0.095044851303101 secs.