Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10033
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari / (1.1) Par.?
tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ // (1.2) Par.?
tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ / (2.1) Par.?
tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame // (2.2) Par.?
tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ / (3.1) Par.?
tvam brahmā rayivid brahmaṇaspate tvaṃ vidhartaḥ sacase purandhyā // (3.2) Par.?
tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ / (4.1) Par.?
tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ // (4.2) Par.?
tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam / (5.1) Par.?
tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ // (5.2) Par.?
tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe / (6.1) Par.?
tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā // (6.2) Par.?
tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi / (7.1) Par.?
tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat // (7.2) Par.?
tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate / (8.1) Par.?
tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati // (8.2) Par.?
tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam / (9.1) Par.?
tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ // (9.2) Par.?
tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe / (10.1) Par.?
tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ // (10.2) Par.?
tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā / (11.1) Par.?
tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī // (11.2) Par.?
tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ / (12.1) Par.?
tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ // (12.2) Par.?
tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave / (13.1) Par.?
tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam // (13.2) Par.?
tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam / (14.1) Par.?
tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ // (14.2) Par.?
tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase / (15.1) Par.?
pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe // (15.2) Par.?
ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ / (16.1) Par.?
asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ // (16.2) Par.?
Duration=0.075248003005981 secs.