UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10258
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām / (1.1)
Par.?
dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum // (1.2)
Par.?
ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe / (2.1)
Par.?
anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve // (2.2)
Par.?
cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ / (3.1)
Par.?
rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ // (3.2)
Par.?
eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ / (4.1)
Par.?
pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇiddharivo mā vi venaḥ // (4.2)
Par.?
vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām / (5.1) Par.?
sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ // (5.2)
Par.?
yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa / (6.1)
Par.?
yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā // (6.2)
Par.?
Duration=0.0503089427948 secs.