Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10037
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā / (1.1) Par.?
samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃ vṛjaneṣu dhūrṣadam // (1.2) Par.?
abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ / (2.1) Par.?
diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ // (2.2) Par.?
taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire / (3.1) Par.?
ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam // (3.2) Par.?
tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ / (4.1) Par.?
pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu // (4.2) Par.?
sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā / (5.1) Par.?
hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu // (5.2) Par.?
sa no revat samidhānaḥ svastaye saṃdadasvān rayim asmāsu dīdihi / (6.1) Par.?
ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye // (6.2) Par.?
dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi / (7.1) Par.?
prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ // (7.2) Par.?
sa idhāna uṣaso rāmyā anu svar ṇa dīded aruṣeṇa bhānunā / (8.1) Par.?
hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave // (8.2) Par.?
evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā / (9.1) Par.?
duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi // (9.2) Par.?
vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janāṁ ati / (10.1) Par.?
asmākaṃ dyumnam adhi pañca kṛṣṭiṣūccā svar ṇa śuśucīta duṣṭaram // (10.2) Par.?
sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ / (11.1) Par.?
yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame // (11.2) Par.?
ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi / (12.1) Par.?
vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ // (12.2) Par.?
ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ / (13.1) Par.?
asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ // (13.2) Par.?
Duration=0.064733982086182 secs.