UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10260
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato / (1.1)
Par.?
adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya // (1.2)
Par.?
yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe / (2.1)
Par.?
paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram // (2.2)
Par.?
śuṣmāso ye te adrivo mehanā ketasāpaḥ / (3.1)
Par.?
ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ // (3.2)
Par.?
uto no asya kasya cid dakṣasya tava vṛtrahan / (4.1)
Par.?
asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase // (4.2)
Par.?
nū ta ābhir abhiṣṭibhis tava śarmañchatakrato / (5.1) Par.?
indra syāma sugopāḥ śūra syāma sugopāḥ // (5.2)
Par.?
Duration=0.055649995803833 secs.