UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10261
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad indra citra mehanāsti tvādātam adrivaḥ / (1.1)
Par.?
rādhas tan no vidadvasa ubhayāhasty ā bhara // (1.2)
Par.?
yan manyase vareṇyam indra dyukṣaṃ tad ā bhara / (2.1)
Par.?
vidyāma tasya te vayam akūpārasya dāvane // (2.2)
Par.?
yat te ditsu prarādhyam mano asti śrutam bṛhat / (3.1)
Par.?
tena dṛᄆhā cid adriva ā vājaṃ darṣi sātaye // (3.2)
Par.?
maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām / (4.1) Par.?
indram upa praśastaye pūrvībhir jujuṣe giraḥ // (4.2)
Par.?
asmā it kāvyaṃ vaca uktham indrāya śaṃsyam / (5.1)
Par.?
tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ // (5.2)
Par.?
Duration=0.044595956802368 secs.