UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10043
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
huve vaḥ sudyotmānaṃ suvṛktiṃ viśām agnim atithiṃ suprayasam / (1.1)
Par.?
mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ // (1.2)
Par.?
imaṃ vidhanto apāṃ sadhasthe dvitādadhur bhṛgavo vikṣv āyoḥ / (2.1)
Par.?
eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ // (2.2)
Par.?
agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram / (3.1)
Par.?
sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā // (3.2) Par.?
asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭir asya hiyānasya dakṣoḥ / (4.1)
Par.?
vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān // (4.2)
Par.?
ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam / (5.1)
Par.?
sa citreṇa cikite raṃsu bhāsā jujurvāṁ yo muhur ā yuvā bhūt // (5.2)
Par.?
ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt / (6.1)
Par.?
kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ // (6.2)
Par.?
sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ / (7.1)
Par.?
agniḥ śociṣmāṁ atasāny uṣṇan kṛṣṇavyathir asvadayan na bhūma // (7.2)
Par.?
nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi / (8.1)
Par.?
asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ // (8.2)
Par.?
tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṁ abhi ṣyuḥ / (9.1)
Par.?
suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ // (9.2)
Par.?
Duration=0.16537308692932 secs.