Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10055
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām / (1.1) Par.?
imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ // (1.2) Par.?
sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ / (2.1) Par.?
amartyaṃ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ // (2.2) Par.?
uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca / (3.1) Par.?
tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ // (3.2) Par.?
śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ / (4.1) Par.?
śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ // (4.2) Par.?
guhā hitaṃ guhyaṃ gūḍham apsv apīvṛtam māyinaṃ kṣiyantam / (5.1) Par.?
uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa // (5.2) Par.?
stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni / (6.1) Par.?
stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū // (6.2) Par.?
harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām / (7.1) Par.?
vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan // (7.2) Par.?
ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān / (8.1) Par.?
dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamanim paprathan ni // (8.2) Par.?
indro mahāṁ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ / (9.1) Par.?
arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt // (9.2) Par.?
aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt / (10.1) Par.?
ni māyino dānavasya māyā apādayat papivān sutasya // (10.2) Par.?
pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ / (11.1) Par.?
pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva // (11.2) Par.?
tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ / (12.1) Par.?
avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma // (12.2) Par.?
syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ / (13.1) Par.?
śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam // (13.2) Par.?
rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ / (14.1) Par.?
sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim // (14.2) Par.?
vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra / (15.1) Par.?
asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ // (15.2) Par.?
bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān / (16.1) Par.?
stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman // (16.2) Par.?
ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra / (17.1) Par.?
pradodhuvacchmaśruṣu prīṇāno yāhi haribhyāṃ sutasya pītim // (17.2) Par.?
dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham / (18.1) Par.?
apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra // (18.2) Par.?
sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn / (19.1) Par.?
asmabhyaṃ tat tvāṣṭraṃ viśvarūpam arandhayaḥ sākhyasya tritāya // (19.2) Par.?
asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ / (20.1) Par.?
avartayat sūryo na cakram bhinad valam indro aṅgirasvān // (20.2) Par.?
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī / (21.1) Par.?
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ // (21.2) Par.?
Duration=0.0641770362854 secs.