UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10294
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hayo na vidvāṁ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam / (1.1)
Par.?
nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati // (1.2)
Par.?
agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo / (2.1)
Par.?
ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta // (2.2)
Par.?
indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ / (3.1)
Par.?
Indra and Soma, scorch the demonic force, crush it! Pin down those who grow strong in darkness, you bulls. (Jamison and Brereton (2014))
huve viṣṇum pūṣaṇam brahmaṇaspatim bhagaṃ nu śaṃsaṃ savitāram ūtaye // (3.2)
Par.?
uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat / (4.1)
Par.?
uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate // (4.2)
Par.?
uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade / (5.1)
Par.?
bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā // (5.2)
Par.?
uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan / (6.1)
Par.?
bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam // (6.2)
Par.?
devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye / (7.1) Par.?
yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata // (7.2)
Par.?
uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ / (8.1)
Par.?
ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām // (8.2)
Par.?
Duration=0.041887044906616 secs.