Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10070
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate / (1.1) Par.?
viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat // (1.2) Par.?
sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat / (2.1) Par.?
śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata // (2.2) Par.?
adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ / (3.1) Par.?
ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak // (3.2) Par.?
adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata / (4.1) Par.?
ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat // (4.2) Par.?
sa prācīnān parvatān dṛṃhad ojasādharācīnam akṛṇod apām apaḥ / (5.1) Par.?
adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ // (5.2) Par.?
sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari / (6.1) Par.?
yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ // (6.2) Par.?
amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam / (7.1) Par.?
amājur
n.s.f.
iva
indecl.
pitṛ
l.d.m.
sacā
indecl.
as
Pre. ind., n.s.f.
samāna
ab.s.n.
ā
indecl.
sadas
ab.s.n.
tvad
ac.s.a.
i
1. sg., Pre. ind.
root
bhaga.
ac.s.m.
Here let the two fallow bays (yoked) to the golden chariot, those with peacock tails (Jamison and Brereton (2014))
kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ // (7.2) Par.?
kṛ
2. sg., Aor. imp.
root
praketa.
ac.s.m.
upa
indecl.
.
2. sg., Pre. ind.
ā
indecl.
bhṛ.
2. sg., Pre. imp.

2. sg., Pre. imp.
root
bhāga
ac.s.m.
tanū,
g.s.f.
yad
i.s.m.
mah.
2. sg., Perf. sub.
and white backs, convey you to drink of the honey, of the strengthening stalk. (Jamison and Brereton (2014))
bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān / (8.1) Par.?
aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ // (8.2) Par.?
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī / (9.1) Par.?
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ // (9.2) Par.?
Duration=0.13982510566711 secs.