Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10180
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacchaśvad ūtibhir yādamānaḥ / (1.1) Par.?
sute sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt // (1.2) Par.?
indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ / (2.1) Par.?
prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ // (2.2) Par.?
pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme / (3.1) Par.?
among gods and mortals, (Jamison and Brereton (2014))
yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān // (3.2) Par.?
Whom neither the clear [=unmixed] nor the poorly mixed nor the (Jamison and Brereton (2014))
mahāṁ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ / (4.1) Par.?
nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan // (4.2) Par.?
mahāṁ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena / (5.1) Par.?
indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ // (5.2) Par.?
pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ / (6.1) Par.?
for the soma-drinker in (our) own dwelling. (Jamison and Brereton (2014))
ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ // (6.2) Par.?
Three buckets drip and three cups are well filled (Jamison and Brereton (2014))
samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ / (7.1) Par.?
aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ // (7.2) Par.?
hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi / (8.1) Par.?
annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam // (8.2) Par.?
ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām / (9.1) Par.?
indra yat te māhinaṃ datram asty asmabhyaṃ taddharyaśva pra yandhi // (9.2) Par.?
asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ / (10.1) Par.?
for I hear that you are endowed with riches.
(Jamison and Brereton (2014))
asme śataṃ śarado jīvase dhā asme vīrāñchaśvata indra śiprin // (10.2) Par.?
When they have been drunk, they fight each other within the heart, like
those badly intoxicated on liquor. (Jamison and Brereton (2014))
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (11.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (11.2) Par.?
Duration=0.2131609916687 secs.