UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3425
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāta āragvadhīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
iti ha smāha bhagavānātreyaḥ // (2.1)
Par.?
āragvadhaḥ saiḍagajaḥ karañjo vāsā guḍūcī madanaṃ haridre / (3.1)
Par.?
śryāhvaḥ surāhvaḥ khadiro dhavaśca nimbo viḍaṅgaṃ karavīrakatvak // (3.2)
Par.?
granthiśca bhaurjo laśunaḥ śirīṣaḥ salomaśo guggulukṛṣṇagandhe / (4.1)
Par.?
phaṇijjhako vatsakasaptaparṇau pīlūni kuṣṭhaṃ sumanaḥpravālāḥ // (4.2)
Par.?
vacā hareṇustrivṛtā nikumbho bhallātakaṃ gairikamañjanaṃ ca / (5.1)
Par.?
manaḥśilāle gṛhadhūma elā kāsīsalodhrārjunamustasarjāḥ // (5.2)
Par.?
ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ / (6.1)
Par.?
siddhāḥ paraṃ sarṣapatailayuktāścūrṇapradehā bhiṣajā prayojyāḥ // (6.2)
Par.?
kuṣṭhāni kṛcchrāṇi navaṃ kilāsaṃ sureśaluptaṃ kiṭibhaṃ sadadru / (7.1)
Par.?
bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām // (7.2)
Par.?
kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigrū / (8.1)
Par.?
sasarṣapaṃ tumburudhānyavanyaṃ caṇḍāṃ ca cūrṇāni samāni kuryāt // (8.2)
Par.?
taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta / (9.1)
Par.?
tenāsyakaṇḍūḥ piḍakāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti // (9.2)
Par.?
kuṣṭhāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakamustalodhrāḥ / (10.1)
Par.?
saugandhikaṃ sarjaraso viḍaṅgaṃ manaḥśilāle karavīrakatvak // (10.2)
Par.?
tailāktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham / (11.1)
Par.?
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim // (11.2)
Par.?
manaḥśilāle maricāni tailamārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ / (12.1)
Par.?
tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt // (12.2)
Par.?
rasāñjanaṃ saprapunāḍabījaṃ yuktaṃ kapitthasya rasena lepaḥ / (13.1)
Par.?
karañjabījaiḍagajaṃ sakuṣṭhaṃ gomūtrapiṣṭaṃ ca paraḥ pradehaḥ // (13.2)
Par.?
ubhe haridre kuṭajasya bījaṃ karañjabījaṃ sumanaḥpravālān / (14.1)
Par.?
tvacaṃ samadhyāṃ hayamārakasya lepaṃ tilakṣārayutaṃ vidadhyāt // (14.2)
Par.?
manaḥśilā tvak kuṭajāt sakuṣṭhāt salomaśaḥ saiḍagajaḥ karañjaḥ / (15.1)
Par.?
granthiśca bhaurjaḥ karavīramūlaṃ cūrṇāni sādhyāni tuṣodakena // (15.2)
Par.?
palāśanirdāharasena cāpi karṣoddhṛtānyāḍhakasaṃmitena / (16.1)
Par.?
darvīpralepaṃ pravadanti lepametaṃ paraṃ kuṣṭhanisūdanāya // (16.2)
Par.?
parṇāni piṣṭvā caturaṅgulasya takreṇa parṇānyatha kākamācyāḥ / (17.1)
Par.?
tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca // (17.2)
Par.?
kolaṃ kulatthāḥ suradārurāsnāmāṣātasītailāni kuṣṭham / (18.1)
Par.?
vacā śatāhvā yavacūrṇamamlamuṣṇāni vātāmayināṃ pradehaḥ // (18.2)
Par.?
ānūpamatsyāmiṣavesavārairuṣṇaiḥ pradehaḥ pavanāpahaḥ syāt / (19.1)
Par.?
snehaiścaturbhir daśamūlamiśrair gandhauṣadhaiś cānilahaḥ pradehaḥ // (19.2)
Par.?
takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt / (20.1)
Par.?
kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte // (20.2)
Par.?
ubhe śatāhve madhukaṃ madhūkaṃ balāṃ priyālaṃ ca kaśerukaṃ ca / (21.1)
Par.?
ghṛtaṃ vidārīṃ ca sitopalāṃ ca kuryāt pradehaṃ pavane sarakte // (21.2)
Par.?
rāsnā guḍūcī madhukaṃ bale dve sajīvakaṃ sarṣabhakaṃ payaśca / (22.1)
Par.?
ghṛtaṃ ca siddhaṃ madhuśeṣayuktaṃ raktānilārtiṃ praṇudet pradehaḥ // (22.2)
Par.?
vāte sarakte saghṛtaṃ pradeho godhūmacūrṇaṃ chagalīpayaśca / (23.1)
Par.?
natotpalaṃ candanakuṣṭhayuktaṃ śirorujāyāṃ saghṛtaṃ pradehaḥ // (23.2) Par.?
prapauṇḍarīkaṃ suradāru kuṣṭhaṃ yaṣṭyāhvamelā kamalotpale ca / (24.1)
Par.?
śirorujāyāṃ saghṛtaḥ pradeho lohairakāpadmakacorakaiśca // (24.2)
Par.?
rāsnā haridre naladaṃ śatāhve dve devadārūṇi sitopalā ca / (25.1)
Par.?
jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam // (25.2)
Par.?
śaivālapadmotpalavetratuṅgaprapauṇḍarīkāṇyamṛṇālalodhram / (26.1)
Par.?
priyaṅgukāleyakacandanāni nirvāpaṇaḥ syāt saghṛtaḥ pradehaḥ // (26.2)
Par.?
sitālatāvetasapadmakāni yaṣṭyāhvamaindrī nalināni dūrvā / (27.1)
Par.?
yavāsamūlaṃ kuśakāśayośca nirvāpaṇaḥ syājjalamerakā ca // (27.2)
Par.?
śaileyamelāguruṇī sakuṣṭhe caṇḍā nataṃ tvak suradāru rāsnā / (28.1)
Par.?
śītaṃ nihanyādacirāt pradeho viṣaṃ śirīṣastu sasindhuvāraḥ // (28.2)
Par.?
śirīṣalāmajjakahemalodhraistvagdoṣasaṃsvedaharaḥ pragharṣaḥ / (29.1)
Par.?
pattrāmbulodhrābhayacandanāni śarīradaurgandhyaharaḥ pradehaḥ // (29.2)
Par.?
tatra ślokaḥ / (30.1)
Par.?
ihātrijaḥ siddhatamān uvāca dvātriṃśataṃ siddhamaharṣipūjyaḥ / (30.2)
Par.?
cūrṇapradehān vividhāmayaghnānāragvadhīye jagato hitārtham // (30.3)
Par.?
Duration=0.41342401504517 secs.