Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10489
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
baᄆ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani / (1.1) Par.?
yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ // (1.2) Par.?
pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu / (2.1) Par.?
tṛtīyam asya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇaḥ // (2.2) Par.?
nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ / (3.1) Par.?
yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati // (3.2) Par.?
pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati / (4.1) Par.?
ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ // (4.2) Par.?
ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe / (5.1) Par.?
anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate // (5.2) Par.?
ād iddhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate / (6.1) Par.?
home, like birds the son of Tugra. (Jamison and Brereton (2014))
devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase // (6.2) Par.?
vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ / (7.1) Par.?
tasya patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvanaḥ // (7.2) Par.?
ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate / (8.1) Par.?
ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ // (8.2) Par.?
tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ / (9.1) Par.?
yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ // (9.2) Par.?
tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi / (10.1) Par.?
taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi // (10.2) Par.?
asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim / (11.1) Par.?
raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ // (11.2) Par.?
uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ / (12.1) Par.?
sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha // (12.2) Par.?
astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ / (13.1) Par.?
amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ // (13.2) Par.?
Duration=0.050095081329346 secs.