UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10089
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it / (1.1)
Par.?
But as the fourth I have proclaimed Pākasthāman, the nurturing giver of the sorrel. (Jamison and Brereton (2014))
But as the fourth I have proclaimed Pākasthāman, the nurturing giver of the sorrel. (Jamison and Brereton (2014))
jātena jātam ati sa pra sarsṛte yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (1.2)
Par.?
vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā / (2.1)
Par.?
tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (2.2)
Par.?
sindhur na kṣodaḥ śimīvāṁ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā / (3.1)
Par.?
agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (3.2)
Par.?
tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati / (4.1)
Par.?
anibhṛṣṭataviṣir hanty ojasā yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (4.2)
Par.?
tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi / (5.1) Par.?
devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (5.2)
Par.?
Duration=0.22590184211731 secs.