Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmaṇaspati, Bṛhaspati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10089
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it / (1.1) Par.?
jātena jātam ati sa pra sarsṛte yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (1.2) Par.?
vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā / (2.1) Par.?
tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (2.2) Par.?
sindhur na kṣodaḥ śimīvāṁ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā / (3.1) Par.?
sindhu
n.s.m.
na
indecl.
kṣodas
n.s.n.
śimīvat
n.s.m.
ṛghāy
Pre. ind., ac.p.m.
vṛṣan
n.s.m.
∞ iva
indecl.
vadhri
ac.p.m.
abhi
indecl.
vaś
3. sg., Pre. ind.
root
ojas.
i.s.n.
agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (3.2) Par.?
agni
g.s.m.
iva
indecl.
prasiti
n.s.f.
na
indecl.
∞ aha
indecl.
vṛ,
Inf., indecl.
root
yad
ac.s.m.
yad
ac.s.m.
yuj
ac.s.m.
kṛ
3. sg., Pre. ind.
tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati / (4.1) Par.?
anibhṛṣṭataviṣir hanty ojasā yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (4.2) Par.?
tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi / (5.1) Par.?
devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ // (5.2) Par.?
Duration=0.22590184211731 secs.