Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Lexicography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9741
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praṇipatyārhataḥ siddhasāṅgaśabdānuśāsanaḥ / (1.1) Par.?
rūḍhayaugikamiśrāṇāṃ nāmnāṃ mālāṃ tanomyaham // (1.2) Par.?
vyutpattirahitāḥ śabdā rūḍhā ākhaṇḍalādayaḥ / (2.1) Par.?
yogo 'nvayaḥ sa tu guṇakriyāsaṃbandhasaṃbhavaḥ // (2.2) Par.?
guṇato nīlakaṇṭhādyāḥ kriyātaḥ sraṣṭṛsaṃnibhāḥ / (3.1) Par.?
svasvāmitvādisaṃbandhastatrāhurnāma tadvatām // (3.2) Par.?
svāt pāladhanabhugnetṛpatimatvarthakādayaḥ / (4.1) Par.?
bhūpālo bhūdhano bhūbhugbhūnetā bhūpatistathā // (4.2) Par.?
bhūmāṃśceti kavirūḍhyā jñeyodāharaṇāvalī / (5.1) Par.?
janyāt kṛtkartṛsṛṭsraṣṭṛvidhātṛkarasūsamāḥ // (5.2) Par.?
janakād yonijaruhajanmabhūsūtyaṇādayaḥ / (6.1) Par.?
dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ // (6.2) Par.?
śāliśekharamatvarthamālibhartṛdharā api / (7.1) Par.?
bhojyād bhugandhovrataliṭpāyipāśāśanādayaḥ // (7.2) Par.?
patyuḥ kāntāpriyatamāvadhūpraṇayinīnibhāḥ / (8.1) Par.?
kalatrād vararamaṇapraṇayīśapriyādayaḥ // (8.2) Par.?
sakhyuḥ sakhisamā vāhyādgāmiyānāsanādayaḥ / (9.1) Par.?
jñāteḥ svasṛduhitrātmajāgrajāvarajādayaḥ // (9.2) Par.?
āśrayātsadmaparyāyaśayavāsisadādayaḥ / (10.1) Par.?
vadhyād bhiddveṣijiddhātidhrugripudhvaṃsiśāsanāḥ // (10.2) Par.?
apyantakāridamanadapacchinmathanādayaḥ / (11.1) Par.?
vivakṣito hi saṃbandha ekato 'pi padāttataḥ // (11.2) Par.?
prākpradarśitasaṃbandhiśabdā yojyā yathocitam / (12.1) Par.?
dṛśyate khalu vāhyatve vṛṣasya vṛṣavāhanaḥ // (12.2) Par.?
svatve punarvṛṣapatirdhāryatve vṛṣalāñchanaḥ / (13.1) Par.?
aṃśordhāryatve 'śumālī svatve 'ṃśupatiraśumān // (13.2) Par.?
vadhyatve 'herahiripurbhojyatve cāhibhukśikhī / (14.1) Par.?
cihnairvyaktairbhavedvyakterjātiśabdo 'pi vācakaḥ // (14.2) Par.?
tathāhyagastipūtā digdakṣiṇāśā nigadyate / (15.1) Par.?
ayugviṣamaśabdau tripañcasaptādivācakau // (15.2) Par.?
trinetrapañceṣusaptapalāśādiṣu yojayet / (16.1) Par.?
guṇaśabdo virodhyarthaṃ nañādiritarottaraḥ // (16.2) Par.?
abhidhatte yathā kṛṣṇaḥ syādasitaḥ sitetaraḥ / (17.1) Par.?
vādhyādiṣu pade pūrve vāḍavāgnyādiṣūttare // (17.2) Par.?
dvaye 'pi bhūbhṛdādyeṣu paryāyaparivartanam / (18.1) Par.?
evaṃ parāvṛttisahā yogāḥ syuriti yaugikāḥ // (18.2) Par.?
miśrāḥ punaḥ parāvṛttyasahā gīrvāṇasaṃnibhāḥ / (19.1) Par.?
pravakṣyante 'tra liṅgaṃ tu jñeyaṃ liṅgānuśāsanāt // (19.2) Par.?
devādhidevāḥ prathame kāṇḍe devā dvitīyake / (20.1) Par.?
narastṛtīye tiryañcasturya ekendriyādayaḥ // (20.2) Par.?
ekendriyāḥ pṛthivyambutejovāyumahīruhaḥ / (21.1) Par.?
kṛmipīlakalūtādyāḥ syurdvitricaturindriyāḥ // (21.2) Par.?
pañcendriyāścebhakekimatsyādyāḥ sthalakhāmbugāḥ / (22.1) Par.?
pañcendriyā eva devā narā nairayikā api // (22.2) Par.?
nārakāḥ pañcame sāṅgāḥ ṣaṣṭhe sādhāraṇāḥ sphuṭam / (23.1) Par.?
prastoṣyante 'vyayāścātra tvantāthādī na pūrvagau // (23.2) Par.?
arhañjinaḥ pāragatas trikālavit kṣīṇāṣṭakarmāparameṣṭhyadhīśvaraḥ / (24.1) Par.?
śaṃbhuḥ svayaṃbhūr bhagavāñjagatprabhustīrthaṃkarastīrthakaro jineśvaraḥ // (24.2) Par.?
syādvādyabhayadasārvāḥ sarvajñaḥ sarvadarśikevalinau / (25.1) Par.?
devādhidevabodhadapuruṣottamavītarāgāptāḥ // (25.2) Par.?
etasyāmavasarpiṇyāmṛṣabho 'jitaśaṃbhavau / (26.1) Par.?
abhinandanaḥ sumatistataḥ padmaprabhābhidhaḥ // (26.2) Par.?
supārśvaścandraprabhaśca suvidhiścātha śītalaḥ / (27.1) Par.?
śreyāṃso vāsupūjyaśca vimalo 'nantatīrthakṛt // (27.2) Par.?
dharmaḥ śāntiḥ kuṃthuraro malliśca munisuvrataḥ / (28.1) Par.?
namirnemiḥ pārśvo vīraścaturviṃśatirarhatām // (28.2) Par.?
ṛṣabho vṛṣabhaḥ śreyāñśreyāṃsaḥ syādanantajidanantaḥ / (29.1) Par.?
suvidhistu puṣpadanto munisuvratasuvratau tulyau // (29.2) Par.?
ariṣṭanemistu nemirvīraścaramatīrthakṛt / (30.1) Par.?
mahāvīro vardhamāno devāryo jñātanandanaḥ // (30.2) Par.?
gaṇā navāsyarṣisaṃghā ekādaśa gaṇādhipāḥ / (31.1) Par.?
indrabhūtiragnibhūtivāyubhūtiśca gautamāḥ // (31.2) Par.?
vyaktaḥ sudharmā maṇḍitamauryaputrāvakampitaḥ / (32.1) Par.?
acalabhrātā metāryaḥ prabhāsaśca pṛthakkulāḥ // (32.2) Par.?
kevalī caramo jambūsvāmyatha prabhavatprabhuḥ / (33.1) Par.?
śayyaṃbhavo yaśobhadraḥ saṃbhūtavijayastataḥ // (33.2) Par.?
bhadrabāhuḥ sthūlabhadraḥ śrutakevalino hi ṣaṭ / (34.1) Par.?
mahāgirisuhastyādyā vajrāntā daśapūrviṇaḥ // (34.2) Par.?
ikṣvākukulasambhūtāḥ syāddvāviṃśatir arhatām / (35.1) Par.?
munisuvratanemī tu harivaṃśasamudbhavau // (35.2) Par.?
nābhiśca jitaśatruśca jitāriratha saṃvaraḥ / (36.1) Par.?
megho dharaḥ pratiṣṭhaśca mahāsenanareśvaraḥ // (36.2) Par.?
sugrīvaśca dṛḍharatho viṣṇuśca vasupūjyarāṭ / (37.1) Par.?
kṛtavarmā siṃhaseno bhānuśca viśvasenarāṭ // (37.2) Par.?
sūraḥ sudarśanaḥ kumbhaḥ sumitro vijayastathā / (38.1) Par.?
samudravijayaścāśvasenaḥ siddhārtha eva ca // (38.2) Par.?
marudevā vijayā senā siddhārthā ca maṅgalā / (39.1) Par.?
tataḥ susīmā pṛthvī lakṣmaṇā rāmā tataḥ param // (39.2) Par.?
nandā viṣṇurjayā śyāmā suyaśāḥ suvratācirā / (40.1) Par.?
śrīrdevī prabhāvatī ca padmā vaprā śivā tathā // (40.2) Par.?
vāmā triśalā kramataḥ pitaro mātaro 'rhatām / (41.1) Par.?
syādgomukho mahāyakṣastrimukho yakṣanāyakaḥ // (41.2) Par.?
tumbaruḥ kusumaścāpi mātaṅgo vijayo 'jitaḥ / (42.1) Par.?
brahmā yakṣeṭ kumāraḥ ṣaṇmukhapātālakiṃnarāḥ // (42.2) Par.?
garuḍo gandharvo yakṣeṭ kubero varuṇo 'pi ca / (43.1) Par.?
bhṛkuṭir gomedhaḥ pārśvo mātaṅgo 'rhadupāsakāḥ // (43.2) Par.?
cakreśvaryajitabalā duritāriśca kālikā / (44.1) Par.?
mahākālī śyāmā śāntā bhṛkuṭiśca sutārakā // (44.2) Par.?
aśokā mānavī caṇḍā viditā cāṅkuśā tathā / (45.1) Par.?
kandarpā nirvāṇī balā dhāriṇī dharaṇapriyā // (45.2) Par.?
naradattātha gāndhāryambikā padmāvatī tathā / (46.1) Par.?
siddhāyikā ceti jainyaḥ kramācchāsanadevatāḥ // (46.2) Par.?
vṛṣo gajo 'śvaḥ plavagaḥ krauñco 'bjaṃ svastikaḥ śaśī / (47.1) Par.?
makaraḥ śrīvatsaḥ khaḍgī mahiṣaḥ sūkarastathā // (47.2) Par.?
śyeno vajraṃ mṛgaśchāgo nandyāvarto ghaṭo 'pi ca / (48.1) Par.?
kūrmo nīlotpalaṃ śaṅkhaḥ phaṇī siṃho 'rhatāṃ dhvajāḥ // (48.2) Par.?
raktau ca padmaprabhavāsupūjyau śuklau tu candraprabhapuṣpadantau / (49.1) Par.?
kṛṣṇau punarnemimunī vinīlau śrīmallipārśvau kanakatviṣo 'nye // (49.2) Par.?
utsarpiṇyāmatītāyāṃ caturviṃśatirarhatām / (50.1) Par.?
kevalajñānī nirvāṇī sāgaro 'tha mahāyaśāḥ // (50.2) Par.?
vimalaḥ sarvānubhūtiḥ śrīdharo dattatīrthakṛt / (51.1) Par.?
dāmodaraḥ sutejāśca svāmyatho munisuvrataḥ // (51.2) Par.?
sumatiḥ śivagatiścaivātyāgo 'tha nimīśvaraḥ / (52.1) Par.?
anilo yaśodharākhyaḥ kṛtārtho 'tha jineśvaraḥ // (52.2) Par.?
śuddhamatiḥ śivakaraḥ syandanaścātha saṃpratiḥ / (53.1) Par.?
bhāvinyāṃ tu padmanābhaḥ śūradevaḥ supārśvakaḥ // (53.2) Par.?
svayaṃprabhaśca sarvānubhūtirdevaśrutodayau / (54.1) Par.?
peḍhālaḥ poṭṭilaścāpi śatakīrtiśca suvrataḥ // (54.2) Par.?
amamo niṣkaṣāyaśca niṣpulāko 'tha nirmamaḥ / (55.1) Par.?
citraguptaḥ samādhiśca saṃvaraśca yaśodharaḥ // (55.2) Par.?
vijayo malladevau cānantavīryaśca bhadrakṛt / (56.1) Par.?
evaṃ sarvāvasarpiṇyutsarpiṇīṣu jinottamāḥ // (56.2) Par.?
teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca / (57.1) Par.?
śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram // (57.2) Par.?
āhāranīhāravidhistvadṛśyaścatvāra ete 'tiśayāḥ sahotthāḥ / (58.1) Par.?
kṣetre sthitiryojanamātrake 'pi nṛdevatiryagjanakoṭikoṭeḥ // (58.2) Par.?
vāṇī nṛtiryaksuralokabhāṣāsaṃvādinī yojanagāminī ca / (59.1) Par.?
bhāmaṇḍalaṃ cāru ca maulipṛṣṭhe viḍambitāharpatimaṇḍalaśrīḥ // (59.2) Par.?
sāgre ca gavyūtiśatadvaye rujāvairetayo māryativṛṣṭyavṛṣṭayaḥ / (60.1) Par.?
durbhikṣamanyasvakacakrato bhayaṃ syānnaita ekādaśa karmaghātajāḥ // (60.2) Par.?
khe dharmacakraṃ camarāḥ sapādapīṭhaṃ mṛgendrāsanamujjvalaṃ ca / (61.1) Par.?
chattratrayaṃ ratnamayadhvajo 'ṅghrinyāse ca cāmīkarapaṅkajāni // (61.2) Par.?
vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ / (62.1) Par.?
drumānatirdundubhināda uccakairvāto 'nukūlaḥ śakunāḥ pradakṣiṇāḥ // (62.2) Par.?
gandhāmbuvarṣaṃ bahuvarṇapuṣpavṛṣṭiḥ kacaśmaśrunakhāpravṛddhiḥ / (63.1) Par.?
caturvidhā martyanikāyakoṭijaghanyabhāvādapi pārśvadeśe // (63.2) Par.?
kratūnāmindriyārthānāmanukūlatvamityamī / (64.1) Par.?
ekonaviṃśatidaivyāścatustriṃśacca mīlitāḥ // (64.2) Par.?
saṃskāravattvamaudāryamupacāraparītatā / (65.1) Par.?
meghanirghoṣagāmbhīryaṃ pratinādavidhāyitā // (65.2) Par.?
dakṣiṇatvamupanītarāgatvaṃ ca mahārthatā / (66.1) Par.?
avyāhatatvaṃ śiṣṭatvaṃ saṃśayānāmasaṃbhavaḥ // (66.2) Par.?
nirākṛtānyottaratvaṃ hṛdayaṃgamitāpi ca / (67.1) Par.?
mithaḥ sākāṅkṣatā prastāvaucityaṃ tattvaniṣṭhatā // (67.2) Par.?
aprakīrṇaprasṛtatvam asvaślāghānyaninditā / (68.1) Par.?
ābhijātyamatisnigdhamadhuratvaṃ praśasyatā // (68.2) Par.?
amarmavedhitaudāryaṃ dharmārthapratibaddhatā / (69.1) Par.?
kārakādyaviparyāso vibhramādiviyuktatā // (69.2) Par.?
citrakṛttvam adbhutatvaṃ tathānativilambitā / (70.1) Par.?
anekajātivaicitryam āropitaviśeṣitā // (70.2) Par.?
sattvapradhānatā varṇapadavākyaviviktatā / (71.1) Par.?
avyucchittir akheditvaṃ pañcatriṃśacca vāgguṇāḥ // (71.2) Par.?
antarāyā dānalābhavīryabhogopabhogagāḥ / (72.1) Par.?
hāso ratyaratī bhītirjugupsā śoka eva ca // (72.2) Par.?
kāmo mithyātvamajñānaṃ nidrā cāviratistathā / (73.1) Par.?
rogo dveṣaśca no doṣāsteṣāmaṣṭādaśāpyamī // (73.2) Par.?
mahānando 'mṛtaṃ siddhiḥ kaivalyamapunarbhavaḥ / (74.1) Par.?
śivaṃ niḥśreyasaṃ śreyo nirvāṇaṃ brahma nirvṛtiḥ // (74.2) Par.?
mahodayaḥ sarvaduḥkhakṣayo niryāṇamakṣaram / (75.1) Par.?
muktirmokṣo 'pavargo 'tha mumukṣuḥ śramaṇo yatiḥ // (75.2) Par.?
vācaṃyamo vratī sādhuranagāra ṛṣimuniḥ / (76.1) Par.?
nirgrantho bhikṣurasya svaṃ tapoyogaśamādayaḥ // (76.2) Par.?
mokṣopāyo yogo jñānaṃ śraddhānaṃ caraṇātmakaḥ / (77.1) Par.?
abhāṣaṇaṃ punarmaunaṃ gururdharmopadeśakaḥ // (77.2) Par.?
anuyogakṛdācārya upādhyāyastu pāṭhakaḥ / (78.1) Par.?
anūcānaḥ pravacane sāṅge 'dhītī gaṇiśca saḥ // (78.2) Par.?
śiṣyo vineyo 'ntevāsī śaikṣaḥ prāthamakalpikaḥ / (79.1) Par.?
satīrthyāstvekaguravo vivekaḥ pṛthagātmatā // (79.2) Par.?
ekabrahmavratācārā mithaḥ sabrahmacāriṇaḥ / (80.1) Par.?
syātpāramparyamāmnāyaḥ saṃpradāyo gurukramaḥ // (80.2) Par.?
vratādānaṃ parivrajyā tapasyā niyamasthitiḥ / (81.1) Par.?
ahiṃsāsūnṛtāsteyabrahmākiṃcanatā yamāḥ // (81.2) Par.?
niyamāḥ śaucasaṃtoṣau svādhyāyatapasī api / (82.1) Par.?
devatāpraṇidhānaṃ ca karaṇaṃ punarāsanam // (82.2) Par.?
prāṇāyāmaḥ prāṇayamaḥ śvāsapraśvāsarodhanam / (83.1) Par.?
pratyāhārastvindriyāṇāṃ viṣayebhyaḥ samāhṛtiḥ // (83.2) Par.?
dhāraṇā tu kvaciddhyeye cittasya sthirabandhanam / (84.1) Par.?
dhyānaṃ tu viṣaye tasmin ekapratyayasaṃtatiḥ // (84.2) Par.?
samādhistu tadevārthamātrābhāsanarūpakam / (85.1) Par.?
evaṃ yogo yamādyaṅgairaṣṭabhiḥ saṃmato 'ṣṭadhā // (85.2) Par.?
śvaḥśreyasaṃ śubhaśive kalyāṇaṃ śvovasīyasaṃ śreyaḥ / (86.1) Par.?
kṣemaṃ bhāvukabhavikakuśalamaṅgalabhadramadraśastāni // (86.2) Par.?
Duration=0.44331908226013 secs.