Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Ādityas
Show parallels Show headlines
Use dependency labeler
Chapter id: 10091
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi / (1.1) Par.?
śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ // (1.2) Par.?
imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta / (2.1) Par.?
ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ // (2.2) Par.?
ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ / (3.1) Par.?
antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti // (3.2) Par.?
dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ / (4.1) Par.?
dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni // (4.2) Par.?
vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu / (5.1) Par.?
yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām // (5.2) Par.?
sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti / (6.1) Par.?
tenādityā adhi vocatā no yacchatā no duṣparihantu śarma // (6.2) Par.?
pipartu no aditī rājaputrāti dveṣāṃsy aryamā sugebhiḥ / (7.1) Par.?
bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ // (7.2) Par.?
tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām / (8.1) Par.?
ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru // (8.2) Par.?
trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ / (9.1) Par.?
asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya // (9.2) Par.?
tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ / (10.1) Par.?
śataṃ no rāsva śarado vicakṣe 'śyāmāyūṃṣi sudhitāni pūrvā // (10.2) Par.?
na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā / (11.1) Par.?
pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃ jyotir aśyām // (11.2) Par.?
yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ / (12.1) Par.?
sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ // (12.2) Par.?
śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ / (13.1) Par.?
nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau // (13.2) Par.?
adite mitra varuṇota mṛḍa yad vo vayaṃ cakṛmā kaccid āgaḥ / (14.1) Par.?
urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ // (14.2) Par.?
ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan / (15.1) Par.?
ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai // (15.2) Par.?
yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ / (16.1) Par.?
aśvīva tāṁ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma // (16.2) Par.?
māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ / (17.1) Par.?
mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ // (17.2) Par.?
Duration=0.054120063781738 secs.