UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10513
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam / (1.1)
Par.?
abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate // (1.2)
Par.?
abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ / (2.1)
Par.?
apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate // (2.2)
Par.?
yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṃ vitaritratā mithaḥ / (3.1)
Par.?
ād īm bhago na havyaḥ sam asmad ā voᄆhur na raśmīn sam ayaṃsta sārathiḥ // (3.2)
Par.?
yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā / (4.1)
Par.?
divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā // (4.2)
Par.?
tam īṃ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe / (5.1)
Par.?
dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita // (5.2) Par.?
tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā / (6.1)
Par.?
enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhir āśāte // (6.2)
Par.?
agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato / (7.1)
Par.?
yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayaḥ // (7.2)
Par.?
Duration=0.042135953903198 secs.