UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10093
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ / (1.1)
Par.?
śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṁ avase huve vaḥ // (1.2)
Par.?
yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota / (2.1)
Par.?
abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḍayatāparaṃ ca // (2.2)
Par.?
kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena / (3.1)
Par.?
yūyaṃ no mitrāvaruṇādite ca svastim indrāmaruto dadhāta // (3.2)
Par.?
haye devā yūyam id āpaya stha te mṛḍata nādhamānāya mahyam / (4.1)
Par.?
mā vo ratho madhyamavāḍ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma // (4.2)
Par.?
pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa / (5.1)
Par.?
āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa // (5.2)
Par.?
arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam / (6.1)
Par.?
trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartād avapado yajatrāḥ // (6.2)
Par.?
māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ / (7.1)
Par.?
mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ // (7.2) Par.?
Duration=0.033288955688477 secs.