UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10094
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ / (1.1)
Par.?
ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām // (1.2)
Par.?
yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca / (2.1)
Par.?
patho radantīr anu joṣam asmai dive dive dhunayo yanty artham // (2.2)
Par.?
ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra / (3.1)
Par.?
mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ // (3.2)
Par.?
bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān / (4.1)
Par.?
yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra // (4.2)
Par.?
ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ / (5.1) Par.?
tokasya sātau tanayasya bhūrer asmāṁ ardhaṃ kṛṇutād indra gonām // (5.2)
Par.?
pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau / (6.1)
Par.?
indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam // (6.2)
Par.?
na mā taman na śraman nota tandran na vocāma mā sunoteti somam / (7.1)
Par.?
yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat // (7.2)
Par.?
sarasvati tvam asmāṁ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn / (8.1)
Par.?
tyaṃ cicchardhantaṃ taviṣīyamāṇam indro hanti vṛṣabhaṃ śaṇḍikānām // (8.2)
Par.?
yo naḥ sanutya uta vā jighatnur abhikhyāya taṃ tigitena vidhya / (9.1)
Par.?
bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan // (9.2)
Par.?
asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni / (10.1)
Par.?
jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni // (10.2)
Par.?
taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam / (11.1)
Par.?
yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive dive // (11.2)
Par.?
Duration=0.37393689155579 secs.