Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ / (1.1) Par.?
ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām // (1.2) Par.?
yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca / (2.1) Par.?
patho radantīr anu joṣam asmai dive dive dhunayo yanty artham // (2.2) Par.?
ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra / (3.1) Par.?
mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ // (3.2) Par.?
bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān / (4.1) Par.?
tapus
i.s.n.
∞ aśan
i.s.m.
∞ iva
indecl.
vyadh
2. sg., Pre. imp.
root
asura
g.s.m.
vīra.
ac.p.m.
yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra // (4.2) Par.?
yathā
indecl.
han
2. sg., Perf.
purā
indecl.
cit,
indecl.
eva
indecl.

2. sg., Pre. imp.
root
śatru
ac.s.m.
mad
g.p.a.
indra.
v.s.m.
ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ / (5.1) Par.?
tokasya sātau tanayasya bhūrer asmāṁ ardhaṃ kṛṇutād indra gonām // (5.2) Par.?
pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau / (6.1) Par.?
indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam // (6.2) Par.?
na mā taman na śraman nota tandran na vocāma mā sunoteti somam / (7.1) Par.?
yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat // (7.2) Par.?
sarasvati tvam asmāṁ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn / (8.1) Par.?
tvad
n.s.a.
mad
ac.p.a.
av.
2. sg., Aor. imp.
root
marutvat
n.s.f.
dhṛṣ
them. aor., n.s.f.
ji
2. sg., Pre. ind.
root
śatru.
ac.p.m.
tyaṃ cicchardhantaṃ taviṣīyamāṇam indro hanti vṛṣabhaṃ śaṇḍikānām // (8.2) Par.?
yo naḥ sanutya uta vā jighatnur abhikhyāya taṃ tigitena vidhya / (9.1) Par.?
bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan // (9.2) Par.?
asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni / (10.1) Par.?
asmāka
i.p.m.
satvan
i.p.m.
śūra
v.s.m.
śūra
i.p.m.
vīrya
ac.p.n.
kṛ,
2. sg., Aor. imp.
root
yad
n.p.n.
tvad
d.s.a.
kṛ.
Ger., n.p.n.
jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni // (10.2) Par.?
jyok
indecl.
bhū
3. pl., root aor.
anudhūpay.
PPP, n.p.m.
root
han
Abs., indecl.
tad
g.p.m.
ā
indecl.
bhṛ
2. sg., Pre. imp.
root
mad
ac.p.a.
vasu.
ac.p.n.
taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam / (11.1) Par.?
yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive dive // (11.2) Par.?
Duration=0.35291886329651 secs.