Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rudra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ / (1.1) Par.?
abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ // (1.2) Par.?
tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ / (2.1) Par.?
vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ // (2.2) Par.?
śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho / (3.1) Par.?
parṣi ṇaḥ pāram aṃhasaḥ svasti viśvā abhītī rapaso yuyodhi // (3.2) Par.?
mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī / (4.1) Par.?
un no vīrāṁ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi // (4.2) Par.?
havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya / (5.1) Par.?
ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai // (5.2) Par.?
un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam / (6.1) Par.?
ud
indecl.
mad
ac.s.a.
mad
3. sg., Perf.
root
marutvat
n.s.m.
vayas
i.s.n.
nādh.
Pre. ind., ac.s.m.
ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam // (6.2) Par.?
∞ iva
indecl.
chāyā
ac.s.f.
arapas
n.s.m.
.
1. sg., Aor. Opt.
root
vivās
1. sg., Pre. opt.
root
rudra
g.s.m.
sumna.
ac.s.n.
kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ / (7.1) Par.?
apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ // (7.2) Par.?
pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi / (8.1) Par.?
namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma // (8.2) Par.?
namasy
2. sg., Pre. imp.
root
namas.
i.p.n.
gṛ
1. pl., Pre. opt.
root
tveṣa
ac.s.n.
rudra
g.s.m.
nāman.
ac.s.n.
sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ / (9.1) Par.?
īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam // (9.2) Par.?
arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam / (10.1) Par.?
arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti // (10.2) Par.?
stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram / (11.1) Par.?
mṛḍā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ // (11.2) Par.?
kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam / (12.1) Par.?
bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme // (12.2) Par.?
yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu / (13.1) Par.?
yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi // (13.2) Par.?
pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt / (14.1) Par.?
ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa // (14.2) Par.?
evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi / (15.1) Par.?
havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ // (15.2) Par.?
Duration=0.49828696250916 secs.