Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dyāvāpṛthivī, heaven and earth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10559
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā / (1.1) Par.?
devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ // (1.2) Par.?
uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ / (2.1) Par.?
suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ // (2.2) Par.?
te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye / (3.1) Par.?
sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ // (3.2) Par.?
te māyino mamire supracetaso jāmī sayonī mithunā samokasā / (4.1) Par.?
navyaṃ navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ // (4.2) Par.?
tad rādho adya savitur vareṇyaṃ vayaṃ devasya prasave manāmahe / (5.1) Par.?
asmabhyaṃ dyāvāpṛthivī sucetunā rayiṃ dhattaṃ vasumantaṃ śatagvinam // (5.2) Par.?
Duration=0.021432876586914 secs.