UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10103
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha / (1.1)
Par.?
brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā // (1.2) Par.?
prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe / (2.1)
Par.?
mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu // (2.2)
Par.?
śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ / (3.1)
Par.?
cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā // (3.2)
Par.?
nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva / (4.1)
Par.?
śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān // (4.2)
Par.?
vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk / (5.1)
Par.?
hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha // (5.2)
Par.?
oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ / (6.1)
Par.?
nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme // (6.2)
Par.?
hasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi / (7.1)
Par.?
imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam // (7.2)
Par.?
etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran / (8.1)
Par.?
tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ // (8.2)
Par.?
Duration=0.049320936203003 secs.