Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Lexicography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9744
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svargastriviṣṭapaṃ dyodivau bhuvistaviṣatāviṣau nākaḥ / (1.1) Par.?
gaustridivamūrdhvalokaḥ surālayas tatsadastvamarāḥ // (1.2) Par.?
devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ / (2.1) Par.?
vṛndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ // (2.2) Par.?
gīrvāṇā maruto 'svapnā vibudhā dānavārayaḥ / (3.1) Par.?
teṣāṃ yānaṃ vimāno 'ndhaḥ pīyūṣamamṛtaṃ sudhā // (3.2) Par.?
asurā nāgāstaḍitaḥ suparṇakā vahnayo 'nilāḥ stanitāḥ / (4.1) Par.?
udadhidvīpadiśo daśa bhavanādhīśāḥ kumārāntāḥ // (4.2) Par.?
syuḥ piśācā bhūtā yakṣā rākṣasāḥ kiṃnarā api / (5.1) Par.?
kiṃpuruṣā mahoragā gandharvāścāntarā amī // (5.2) Par.?
jyotiṣkāḥ pañca candrārkagrahanakṣatratārakāḥ / (6.1) Par.?
vaimānikāḥ punaḥ kalpabhavā dvādaśa te tvamī // (6.2) Par.?
saudharmeśānasanatkumāramāhendrabrahmalāntakajāḥ / (7.1) Par.?
śukrasahasrārānataprāṇatajā āraṇācyutajāḥ // (7.2) Par.?
kalpātītā nava graiveyakāḥ pañca tvanuttarāḥ / (8.1) Par.?
nikāyabhedādevaṃ syurdevāḥ kila caturvidhāḥ // (8.2) Par.?
ādityaḥ savitāryamā kharasahasroṣṇāṃśur aṃśū ravirmārtaṇḍastaraṇirgabhastiraruṇo bhānurnabho 'harmaṇiḥ / (9.1) Par.?
sūryo 'rkaḥ kiraṇo bhago grahapuṣaḥ pūṣā pataṅgaḥ khago mārtāṇḍo yamunākṛtāntajanakaḥ pradyotanastāpanaḥ // (9.2) Par.?
bradhno haṃsaścitrabhānurvivasvānsūrastvaṣṭā dvādaśātmā ca heliḥ / (10.1) Par.?
mitro dhvāntārātir abjāṃśuhastaścakrābjāharbāndhavaḥ saptasaptiḥ // (10.2) Par.?
divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ / (11.1) Par.?
grahābjinīgodyupatirvikartano hariḥ śucīnau gaganāhajādhvagau // (11.2) Par.?
haridaśvo jagatkarmasākṣī bhāsvānvibhāvasuḥ / (12.1) Par.?
trayītanurjagaccakṣustapano 'ruṇasārathiḥ // (12.2) Par.?
rocirusraruciśociraṃśugo jyotirarcirupadhṛtyabhīśavaḥ / (13.1) Par.?
pragrahaḥ śucimarīcidīptayo dhāmaketughṛṇiraśmipṛśnayaḥ // (13.2) Par.?
pādadīdhitikaradyutidyuto rugvirokakiraṇatviṣitviṣaḥ / (14.1) Par.?
bhāḥprabhāvasugabhastibhānavo bhā mayūkhamahasī chavirvibhā // (14.2) Par.?
prakāśasteja uddyota āloko varca ātapaḥ / (15.1) Par.?
marīcikā mṛgatṛṣṇā maṇḍalaṃ tūpasūryakam // (15.2) Par.?
paridhiḥ pariveṣaśca sūrasūtastu kāśyapiḥ / (16.1) Par.?
anūrurvinatāsūnuraruṇo garuḍāgrajaḥ // (16.2) Par.?
revantastvarkaretojaḥ plavago hayavāhanaḥ / (17.1) Par.?
aṣṭādaśa māṭharādyāḥ savituḥ paripārśvakāḥ // (17.2) Par.?
candramāḥ kumudabāndhavo daśaśvetavājyamṛtasūs tithipraṇīḥ / (18.1) Par.?
kaumudīkumudinībhadakṣajārohiṇīdvijaniśauṣadhīpatiḥ // (18.2) Par.?
jaivātṛko 'bjaśca kalāśaśaiṇacchāyābhṛd indur vidhur atridṛgjaḥ / (19.1) Par.?
rājā niśo ratnakarau ca candraḥ somo 'mṛtaśvetahimadyutir glauḥ // (19.2) Par.?
ṣoḍaśo 'ṃśaḥ kalā cihnaṃ lakṣaṇaṃ lakṣma lāñchanam / (20.1) Par.?
aṅkaḥ kalaṅko 'bhijñānaṃ candrikā candragolikā // (20.2) Par.?
candrātapaḥ kaumudī ca jyotsnā bimbaṃ tu maṇḍalam / (21.1) Par.?
nakṣatraṃ tārakā tārājyotiṣī bhamuḍu grahaḥ // (21.2) Par.?
dhiṣṇyamṛkṣamathāśvinyaśvakinī dasradevatā / (22.1) Par.?
aśvayugvālinī cātha bharaṇī yamadevatā // (22.2) Par.?
kṛttikā bahulāścāgnidevā brāhmī tu rohiṇī / (23.1) Par.?
mṛgaśīrṣaṃ mṛgaśiro mārgaścāndramasaṃ mṛgaḥ // (23.2) Par.?
ilvalāstu mṛgaśiraḥśirasthāḥ pañca tārakāḥ / (24.1) Par.?
ārdrā tu kālinī raudrī punarvasū tu yāmakau // (24.2) Par.?
ādityau ca puṣpastiṣyaḥ sidhyaśca gurudaivataḥ / (25.1) Par.?
sārpo 'śleṣā maghā pitryā phālgunī yonidevatā // (25.2) Par.?
sā tūttarāryamadevā hastaḥ savitṛdaivataḥ / (26.1) Par.?
tvāṣṭrī citrānilī svātirviśākhendrāgnidevatāḥ // (26.2) Par.?
rādhānurādhā tu maitrī jyeṣṭhaindrī mūla āsrapaḥ / (27.1) Par.?
pūrvāṣāḍhā tu sottarā syādvaiśvī śravaṇaḥ punaḥ // (27.2) Par.?
haridevaḥ śraviṣṭhā tu dhaniṣṭhā vasudevatā / (28.1) Par.?
vāruṇī tu śatabhiṣag ajāhirbudhnadevatāḥ // (28.2) Par.?
pūrvottarā bhādrapadā dṛśyaḥ proṣṭhapadāśca tāḥ / (29.1) Par.?
revatī tu pauṣṇaṃ dākṣāyaṇyaḥ sarvāḥ śaśipriyāḥ // (29.2) Par.?
rāśīnāmudayo lagnaṃ meṣaprabhṛtayastu te / (30.1) Par.?
āro vakro lohitāṅgo maṅgalo 'ṅgārakaḥ kujaḥ // (30.2) Par.?
āṣāḍhābhūr navārciśca budhaḥ saumyaḥ praharṣulaḥ / (31.1) Par.?
jñaḥ pañcārciḥ śraviṣṭhābhūḥ śyāmāṅgo rohiṇīsutaḥ // (31.2) Par.?
bṛhaspatiḥ surācāryo jīvaścitraśikhaṇḍijaḥ / (32.1) Par.?
vācaspatirdvādaśārcirdhiṣaṇaḥ phālgunībhavaḥ // (32.2) Par.?
gīrbṛhatyoḥ patirutathyānujāṅgirasau guruḥ / (33.1) Par.?
śukro maghābhavaḥ kāvya uśanā bhārgavaḥ kaviḥ // (33.2) Par.?
ṣoḍaśārcir daityagurur dhiṣṇyaḥ śanaiścaraḥ śaniḥ / (34.1) Par.?
chāyāsuto 'sitaḥ sauriḥ saptārcī revatībhavaḥ // (34.2) Par.?
mandaḥ kroḍo nīlavāsāḥ svarbhāṇustu vidhuṃtudaḥ / (35.1) Par.?
tamo rāhuḥ saiṃhikeyo bharaṇībhūrathāhikaḥ // (35.2) Par.?
aśleṣābhūḥ śikhī keturdhruvastūttānapādajaḥ / (36.1) Par.?
agastyo 'gastiḥ pītābdhir vātāpidviḍghaṭodbhavaḥ // (36.2) Par.?
maitrāvaruṇirāgneya aurvaśeyāgnimārutau / (37.1) Par.?
lopāmudrā tu tadbhāryā kauṣītakī varapradā // (37.2) Par.?
marīcipramukhāḥ saptarṣayaścitraśikhaṇḍinaḥ / (38.1) Par.?
puṣpadantau puṣpavantāvekoktyā śaśibhāskarau // (38.2) Par.?
rāhugrāso 'rkendvorgraha uparāga upaplavaḥ / (39.1) Par.?
upaliṅgaṃ tvariṣṭaṃ syādupasarga upadravaḥ // (39.2) Par.?
ajanyamītirutpāto vahnyutpāta upāhitaḥ / (40.1) Par.?
syātkālaḥ samayo diṣṭānehasau sarvabhūṣakaḥ // (40.2) Par.?
kālo dvividho 'vasarpiṇyutsarpiṇīvibhedataḥ / (41.1) Par.?
sāgarakoṭikoṭīnāṃ viṃśatyā sa samāpyate // (41.2) Par.?
avasarpiṇyāṃ ṣaḍarā utsarpiṇyāṃ ta eva viparītāḥ / (42.1) Par.?
evaṃ dvādaśabhirarairvivartate kālacakramidam // (42.2) Par.?
tatraikāntasuṣamāraścatasraḥ koṭikoṭayaḥ / (43.1) Par.?
sāgarāṇāṃ suṣamā tu tisrastūtkoṭikoṭayaḥ // (43.2) Par.?
suṣamaduḥṣamā te dve duḥṣamasuṣamā punaḥ / (44.1) Par.?
saikā sahasrairvarṣāṇāṃ dvicatvāriṃśatonitā // (44.2) Par.?
atha duḥṣamaikaviṃśatirabdasahasrāṇi tāvatī tu syāt / (45.1) Par.?
ekāntaduḥṣamāpi hyetatsaṃkhyāḥ pare 'pi viparītāḥ // (45.2) Par.?
prathame 'ratraye martyāstridvyekapalyajīvitāḥ / (46.1) Par.?
tridvyekagavyūtyucchrayāstridvyekadinabhojanāḥ // (46.2) Par.?
kalpadruphalasaṃtuṣṭāścaturthe tvarake narāḥ / (47.1) Par.?
pūrvakoṭyāyuṣaḥ pañcadhanuḥśatasamucchrayāḥ // (47.2) Par.?
pañcame tu varṣaśatāyuṣaḥ saptakarocchrayāḥ / (48.1) Par.?
ṣaṣṭhe punaḥ ṣoḍaśābdāyuṣo hastasamucchrayāḥ // (48.2) Par.?
ekāntaduḥkhapracitā utsarpiṇyāmapīdṛśāḥ / (49.1) Par.?
paścānupūrvyā vijñeyā areṣu kila ṣaṭsvapi // (49.2) Par.?
aṣṭādaśa nimeṣāstu kāṣṭhā kāṣṭhādvayaṃ lavaḥ / (50.1) Par.?
kalā taiḥ pañcadaśabhirleśastaddvitayena ca // (50.2) Par.?
kṣaṇastaiḥ pañcadaśabhiḥ kṣaṇaiḥ ṣaḍbhistu nāḍikā / (51.1) Par.?
sā dhārikā ca ghaṭikā muhūrtastaddvayena ca // (51.2) Par.?
triṃśatā tairahorātrastatrāhardivaso dinam / (52.1) Par.?
divaṃ dyur vāsaro ghasraḥ prabhātaṃ syādaharmukham // (52.2) Par.?
vyuṣṭaṃ vibhātaṃ pratyūṣaṃ kalyapratyuṣasī uṣaḥ / (53.1) Par.?
kālyaṃ madhyāhnastu divāmadhyaṃ madhyaṃdinaṃ ca saḥ // (53.2) Par.?
dināvasānamutsūro vikālasabalī api / (54.1) Par.?
sāyaṃ saṃdhyā tu pitṛsūstrisaṃdhyaṃ tūpavaiṇavam // (54.2) Par.?
śrāddhakālastu kutapo 'ṣṭamo bhāgo dinasya yaḥ / (55.1) Par.?
niśā niśīthinī rātriḥ śarvarī kṣaṇadā kṣapā // (55.2) Par.?
triyāmā yāminī bhautī tamī tamā vibhāvarī / (56.1) Par.?
rajanī vasatiḥ śyāmā vāsateyī tamasvinī // (56.2) Par.?
uṣā doṣendukāntātha tamisrā darśayāminī / (57.1) Par.?
jyautsnī tu pūrṇimārātrirgaṇarātro niśāgaṇaḥ // (57.2) Par.?
pakṣiṇī pakṣatulyābhyām ahobhyāṃ veṣṭitā niśā / (58.1) Par.?
garbhakaṃ rajanīdvandvaṃ pradoṣo rajanīmukham // (58.2) Par.?
yāmaḥ praharo niśīthastvardharātro mahāniśā / (59.1) Par.?
uccandrastvapararātrastamisraṃ timiraṃ tamaḥ // (59.2) Par.?
dhvāntaṃ bhūchāyāndhakāraṃ tamasaṃ samavāndhataḥ / (60.1) Par.?
tulyanaktaṃdine kāle viṣuvadviṣuvaṃ ca tat // (60.2) Par.?
pañcadaśāhorātraḥ syātpakṣaḥ sa bahulo 'sitaḥ / (61.1) Par.?
tithiḥ punaḥ karmavāṭī pratipatpakṣatiḥ same // (61.2) Par.?
pañcadaśyau yajñakālau pakṣāntau parvaṇī api / (62.1) Par.?
tatparvamūlaṃ bhūteṣṭāpañcadaśyoryadantaram // (62.2) Par.?
sa parva saṃdhiḥ pratipatpañcadaśyoryadantaram / (63.1) Par.?
pūrṇimā paurṇamāsī sā rākā pūrṇe niśākare // (63.2) Par.?
kalāhīne tvanumatirmārgaśīrṣyāgrahāyaṇī / (64.1) Par.?
amāmāvasyamāvasyā darśasūryendusaṃgamaḥ // (64.2) Par.?
amāvāsyāmāvāsī ca sā naṣṭenduḥ kuhuḥ kuhūḥ / (65.1) Par.?
dṛṣṭendustu sinīvālī bhūteṣṭā tu caturdaśī // (65.2) Par.?
pakṣo māso vatsarādirmārgaśīrṣaḥ sahaḥ sahāḥ / (66.1) Par.?
āgrahāyaṇikaścātha pauṣastaiṣaḥ sahasyavat // (66.2) Par.?
māghastapāḥ phālgunastu phālgunikastapasyavat / (67.1) Par.?
caitro madhuścaitrikaśca vaiśākhe rādhamādhavau // (67.2) Par.?
jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ / (68.1) Par.?
śrāvaṇiko 'tha nabhasyaḥ proṣṭhabhādraparaḥ padaḥ // (68.2) Par.?
bhādraścāpyāśvine tvāśvayujeṣāvatha kārtikaḥ / (69.1) Par.?
kārtikiko bāhulorjau dvau dvau mārgādikāvṛtuḥ // (69.2) Par.?
hemantaḥ praśalo raudro 'tha śaiṣaśiśirau samau / (70.1) Par.?
vasanta iṣyaḥ surabhiḥ puṣpakālo balāṅgakaḥ // (70.2) Par.?
uṣṇa uṣṇāgamo grīṣmo nidāghastapa ūṣmakaḥ / (71.1) Par.?
varṣāstapātyayaḥ prāvṛṇmeghakālāgamau kṣarī // (71.2) Par.?
śaradghanātyayo 'yanaṃ śiśirādyaistribhistribhiḥ / (72.1) Par.?
ayane dve gatirudagdakṣiṇārkasya vatsaraḥ // (72.2) Par.?
sa saṃparyanūdbhyo varṣaṃ hāyano 'bdaṃ samāḥ śarat / (73.1) Par.?
bhavetpaitraṃ tvahorātraṃ māsenābdena daivatam // (73.2) Par.?
daive yugasahasre dve brāhmaṃ kalpau tu tau nṛṇām / (74.1) Par.?
manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ // (74.2) Par.?
kalpo guṇāntaḥ kalpāntaḥ saṃhāraḥ pralayaḥ kṣayaḥ / (75.1) Par.?
saṃvartaḥ parivartaśca samasuptirjihānakaḥ // (75.2) Par.?
tatkālastu tadātvaṃ syāttajjaṃ sāṃdṛṣṭikaṃ phalam / (76.1) Par.?
āyatistūttaraḥ kāla udarkastadbhavaṃ phalam // (76.2) Par.?
vyomāntarikṣaṃ gaganaṃ ghanāśrayo vihāya ākāśamanantapuṣkare / (77.1) Par.?
abhraṃ surābhroḍumarutpatho 'mbaraṃ khaṃ dyodivau viṣṇupadaṃ viyannabhaḥ // (77.2) Par.?
nabhrāṭtaḍitvānmudiro ghanāghano 'bhraṃ dhūmayonistanayitnumeghāḥ / (78.1) Par.?
jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt // (78.2) Par.?
kādambinī meghamālā durdinaṃ meghajaṃ tamaḥ / (79.1) Par.?
āsāro vegavānvarṣo vātāstaṃ vāri śīkaraḥ // (79.2) Par.?
vṛṣṭyā varṣaṇavarṣe tadvighne grāhagrahāvavāt / (80.1) Par.?
ghanopalastu karakaḥ kāṣṭhāśā digdharitkakup // (80.2) Par.?
pūrvā prācī dakṣiṇāpācī pratīcī tu paścimā / (81.1) Par.?
aparāthottarodīcī vidikcopadiśaṃ pradik // (81.2) Par.?
diśyaṃ digbhavavastunyapāgapācīnamudagudīcīnam / (82.1) Par.?
prākprācīnaṃ ca same pratyak syātpratīcīnam // (82.2) Par.?
tiryagdiśāṃ tu pataya indrāgniyamanairṛtāḥ / (83.1) Par.?
varuṇo vāyukuberāvīśānaśca yathākramam // (83.2) Par.?
airāvataḥ puṇḍarīko vāmanaḥ kumudo 'ñjanaḥ / (84.1) Par.?
puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ // (84.2) Par.?
Indra
indro harirduścyavano 'cyutāgrajo vajrī viḍaujā maghavānpuraṃdaraḥ / (85.1) Par.?
prācīnabarhiḥ puruhūtavāsavau saṃkrandanākhaṇḍalameghavāhanāḥ // (85.2) Par.?
sutrāmavāstoṣpatidalmiśakrā vṛṣā śunāsīrasahasranetrau / (86.1) Par.?
parjanyaharyaśvarbhukṣibāhudanteyavṛddhaśravasas turāṣāṭ // (86.2) Par.?
surarṣabhastapastakṣo jiṣṇurvaraśatakratuḥ / (87.1) Par.?
kauśikaḥ pūrvadigdevāpsaraḥsvargaśacīpatiḥ // (87.2) Par.?
pṛtanāṣāḍugradhanvā marutvānmaghavāsya tu / (88.1) Par.?
dviṣaḥ pāko 'drayo vṛtraḥ pulomā namucirbalaḥ // (88.2) Par.?
jambhaḥ priyā śacīndrāṇī paulomī jayavāhinī / (89.1) Par.?
tanayastu jayantaḥ syājjayadatto jayaśca saḥ // (89.2) Par.?
sutā jayantī tavīṣī tāviṣyuccaiḥśravā hayaḥ / (90.1) Par.?
mātaliḥ sārathirdevanandī dvāḥstho gajaḥ punaḥ // (90.2) Par.?
airāvaṇo 'bhramātaṅgaścaturdanto 'rkasodaraḥ / (91.1) Par.?
airāvato hastimallaḥ śvetagajo 'bhramupriyaḥ // (91.2) Par.?
vaijayantau tu prāsādadhvajau puryamarāvatī / (92.1) Par.?
saro nandīsaraḥ parṣatsudharmā nandanaṃ vanam // (92.2) Par.?
vṛkṣaḥ kalpaḥ pārijāto mandāro haricandanaḥ / (93.1) Par.?
saṃtānaśca dhanurdevāyudhaṃ tadṛju rohitam // (93.2) Par.?
dīrgharjvairāvataṃ vajraṃ tvaśanirhrādinī svaruḥ / (94.1) Par.?
śatakoṭiḥ paviḥ śambo dambholirbhiduraṃ bhiduḥ // (94.2) Par.?
vyādhāmaḥ kuliśo 'syārciratibhīḥ sphūrjathurdhvaniḥ / (95.1) Par.?
Aśvins
svarvaidyāvaśvinīputrāvaśvinau vaḍavāsutau // (95.2) Par.?
nāsikyāvarkajau dasrau nāsatyāvabdhijau yamau / (96.1) Par.?
Tvaṣṭṛ
viśvakarmā punastvaṣṭā viśvakṛddevavardhakiḥ // (96.2) Par.?
svaḥsvargivadhvo 'psarasaḥ svarveśyā urvaśīmukhāḥ / (97.1) Par.?
hāhādayastu gandharvā gāndharvā devagāyanāḥ // (97.2) Par.?
Yama
yamaḥ kṛtāntaḥ pitṛdakṣiṇāśāpretātpatirdaṇḍadharo 'rkasūnuḥ / (98.1) Par.?
kīnāśamṛtyū samavartikālau śīrṇāṅgiharyantakadharmarājāḥ // (98.2) Par.?
yamarājaḥ śrāddhadevaḥ śamano mahiṣadhvajaḥ / (99.1) Par.?
kālindīsodaraścāpi dhūmorṇā tasya vallabhā // (99.2) Par.?
purī punaḥ saṃyamanī pratīhārastu vaidhyataḥ / (100.1) Par.?
dāsau caṇḍamahācaṇḍau citraguptaśca lekhakaḥ // (100.2) Par.?
Rākṣasa
syādrākṣasaḥ puṇyajano nṛcakṣā yātvāśaraḥ kauṇapayātudhānau / (101.1) Par.?
rātriṃcaro rātricaraḥ palādaḥ kīnāśarakṣonikasātmajāśca // (101.2) Par.?
kavyāt karburanairṛtāksṛkpo varuṇastvarṇavamandiraḥ pracetāḥ / (102.1) Par.?
jalayādaḥpatipāśimeghanādā jalakāntāraḥ syāt paraṃjanaśca // (102.2) Par.?
Kubera
śrīdaḥ sitodarakuheśasakhāḥ piśācakīchāvasus triśira ailabilaikapiṅgāḥ / (103.1) Par.?
paulastyavaiśravaṇaratnakarāḥ kuberayakṣau nṛdharmadhanadau naravāhanaśca // (103.2) Par.?
kailāsaukā yakṣadhananidhikiṃpuruṣeśvarāḥ / (104.1) Par.?
vimānaṃ puṣpakaṃ caitrarathaṃ vanaṃ purī prabhā // (104.2) Par.?
alakā vasvokasārā suto 'sya nalakūvaraḥ / (105.1) Par.?
vittaṃ rikthaṃ svāpateyaṃ rāḥ sāraṃ vibhavo vasu // (105.2) Par.?
dyumnaṃ dravyaṃ pṛkthamṛkthaṃ svamṛṇaṃ draviṇaṃ dhanam / (106.1) Par.?
hiraṇyārtho nidhānaṃ tu kunābhiḥ śevadhirnidhiḥ // (106.2) Par.?
mahāpadmaśca padmaśca śaṅkho makarakacchapau / (107.1) Par.?
mukundakundanīlāśca kharvaśca nidhayo nava // (107.2) Par.?
Yakṣa
yakṣaḥ puṇyajano rājā guhyako vaṭavāsyapi / (108.1) Par.?
Kinnara
kiṃnarastu kiṃpuruṣasturaṃgavadano mayuḥ // (108.2) Par.?
Śiva
śaṃbhuḥ śarvaḥ sthāṇurīśāna īśo rudroḍḍīśau vāmadevo vṛṣāṅkaḥ / (109.1) Par.?
kaṇṭhekālaḥ śaṃkaro nīlakaṇṭhaḥ śrīkaṇṭhograu dhūrjaṭirbhīmabhargau // (109.2) Par.?
mṛtyuṃjayaḥ pañcamukho 'ṣṭamūrtiḥ śmaśānaveśmā giriśo girīśaḥ / (110.1) Par.?
ṣaṇḍhaḥ kapardīśvara ūrdhvaliṅga ekatridṛgbhāladṛgekapādaḥ // (110.2) Par.?
mṛḍo 'ṭṭahāsī ghanavāhano 'hirbudhno virūpākṣaviṣāntakau ca / (111.1) Par.?
mahāvratī vahnihiraṇyaretāḥ śivo 'sthidhanvā puruṣāsthimālī // (111.2) Par.?
syādvyomakeśaḥ śipiviṣṭabhairavau dikkṛttivāsā bhavanīlalohitau / (112.1) Par.?
sarvajñanāṭyapriyakhaṇḍapaśavo mahāparā devanaṭeśvarā haraḥ // (112.2) Par.?
paśupramathabhūtomāpatiḥ piṅgajaṭekṣaṇaḥ / (113.1) Par.?
pinākaśūlakhaṭvāṅgagaṅgāhīndukapālabhṛt // (113.2) Par.?
gajapūṣapurānaṅgakālāndhakamakhāsuhṛt / (114.1) Par.?
kapardo 'sya jaṭājūṭaḥ khaṭvāṅgastu sukhaṃsuṇaḥ // (114.2) Par.?
pinākaṃ syādājagavamajakāvaṃ ca taddhanuḥ / (115.1) Par.?
brāhmyādyā mātaraḥ sapta pramathāḥ pārṣadā gaṇāḥ // (115.2) Par.?
laghimā vaśiteśitvaṃ prākāmyaṃ mahimāṇimā / (116.1) Par.?
yatra kāmāvasāyitvaṃ prāptiraiśvaryamaṣṭadhā // (116.2) Par.?
Durgā/Pārvatī
gaurī kālī pārvatī mātṛmātāparṇā rudrāṇyambikā tryambakomā / (117.1) Par.?
durgā caṇḍī siṃhayānā mṛḍānīkātyāyanyau dakṣajāryā kumārī // (117.2) Par.?
satī śivā mahādevī śarvāṇī sarvamaṅgalā / (118.1) Par.?
bhavānī kṛṣṇamainākasvasā menādrijeśvarā // (118.2) Par.?
niśumbhaśumbhamahiṣamardinī bhūtanāyikā / (119.1) Par.?
tasyāḥ siṃho manastātnaḥ sakhyau tu vijayā jayā // (119.2) Par.?
cāmuṇḍā carcikā carmamuṇḍā mārjārakarṇikā / (120.1) Par.?
karṇamoṭī mahāgandhā bhairavī ca kapālinī // (120.2) Par.?
Gaṇeśa
herambo gaṇavighneśaḥ parśupāṇirvināyakaḥ / (121.1) Par.?
dvaimāturo gajāsyaikadantau lambodarākhugau // (121.2) Par.?
Skanda/Kārttikeya
skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ / (122.1) Par.?
ṣāṇmāturo brahmacārī gaṅgomākṛttikāsutaḥ // (122.2) Par.?
dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ / (123.1) Par.?
viśākhaḥ śaktibhṛtkrauñcatārakāriḥ śarāgnibhūḥ // (123.2) Par.?
bhṛṅgī bhṛṅgiriṭir bhṛṅgirīṭir nāḍyasthivigrahaḥ / (124.1) Par.?
kuṣmāṇḍake kelikilo nandīśe taṇḍunandinau // (124.2) Par.?
Brahmā
druhiṇo viriñcirdrughaṇo viriñcaḥ parameṣṭhyajo 'ṣṭaśravaṇaḥ svayaṃbhūḥ / (125.1) Par.?
kamanaḥ kaviḥ sāttvikavedagarbhau sthaviraḥ śatānandapitāmahau kaḥ // (125.2) Par.?
dhātā vidhātā vidhivedhasau dhruvaḥ purāṇago haṃsagaviśvaretasau / (126.1) Par.?
prajāpatirbrahmacaturmukhau bhavāntakṛjjagatkartṛsaroruhāsanau // (126.2) Par.?
śaṃbhuḥ śatadhṛtiḥ sraṣṭā surajyeṣṭho viriñcanaḥ / (127.1) Par.?
hiraṇyagarbho lokeśo nābhipadmātmabhūrapi // (127.2) Par.?
Viṣṇu
viṣṇurjiṣṇujanārdanau harihṛṣīkeśācyutāḥ keśavo dāśārhaḥ puruṣottamo 'bdhiśayanopendrāvajendrānujau / (128.1) Par.?
viṣvaksenanarāyaṇau jalaśayo nārāyaṇaḥ śrīpatidaityāriśca purāṇayajñapuruṣastārkṣyadhvajo 'dhokṣajaḥ // (128.2) Par.?
govindaṣaḍbindumukundakṛṣṇā vaikuṇṭhapadmeśayapadmanābhāḥ / (129.1) Par.?
vṛṣākapirmādhavavāsudevau viśvaṃbharaḥ śrīdharaviśvarūpau // (129.2) Par.?
dāmodaraḥ śaurisanātanau vibhuḥ pītāmbaro mārjajinau kumodakaḥ / (130.1) Par.?
trivikramo jahnucaturbhujau punarvasuḥ śatāvartagadāgrajau svabhūḥ // (130.2) Par.?
muñjakeśivanamālipuṇḍarīkākṣababhruśaśabinduvedhasaḥ / (131.1) Par.?
pṛśniśṛṅgadharaṇīdharātmabhūḥ pāṇḍavāyanasuvarṇabindavaḥ // (131.2) Par.?
śrīvatso devakīsūnur gopendro viṣṭaraśravāḥ / (132.1) Par.?
somasindhurjagannātho govardhanadharo 'pi ca // (132.2) Par.?
yadunātho gadāśārṅgacakraśrīvatsaśaṅkhabhṛt / (133.1) Par.?
Demons killed by Viṣṇu-Kṛṣṇa
madhudhenukacāṇūrapūtanāyamalārjunāḥ // (133.2) Par.?
kālanemihayagrīvaśakaṭāriṣṭakaiṭabhāḥ / (134.1) Par.?
kaṃsaḥ keśimurau sālvamaindadvividarāhavaḥ // (134.2) Par.?
hiraṇyakaśipurvāṇaḥ kāliyo narako baliḥ / (135.1) Par.?
śiśupālaścāsya vadhyā vainateyastu vāhanam // (135.2) Par.?
śaṅkho 'sya pāñcajanyo 'ṅkaḥ śrīvatso 'sistu nandakaḥ / (136.1) Par.?
gadā kaumodakī cāpaṃ śārṅgaṃ cakraṃ sudarśanaḥ // (136.2) Par.?
maṇiḥ syamantako haste bhujamadhye tu kaustubhaḥ / (137.1) Par.?
Vasudeva (Kṛṣṇa's father)
vasudevo bhūkaśyapo dundurānakadundubhiḥ // (137.2) Par.?
Balarāma
rāmo halī musalisāttvatakāmapālāḥ saṃkarṣaṇaḥ priyamadhurbalarauhiṇeyau / (138.1) Par.?
rukmipralambayamunābhidanantatālalakṣmaikakuṇḍalasitāsitarevatīśāḥ // (138.2) Par.?
baladevo balabhadro nīlavastro 'cyutāgrajaḥ / (139.1) Par.?
musalaṃ tvasya saunandaṃ halaṃ saṃvartakāhvayam // (139.2) Par.?
Lakṣmī
lakṣmīḥ padmā ramā yā mā tā sā śrīḥ kamalendirā / (140.1) Par.?
haripriyā padmavāsā kṣīrodatanayāpi ca // (140.2) Par.?
Kāma
madano jarābhīruranaṅgamanmathau kamanaḥ kalākelirananyajo 'ṅgajaḥ / (141.1) Par.?
madhudīpamārau madhusārathiḥ smaro viṣamāyudho darpakakāmahṛcchayāḥ // (141.2) Par.?
pradyumnaḥ śrīnandanaśca kaṃdarpaḥ puṣpaketanaḥ / (142.1) Par.?
puṣpāṇyasyeṣucāpāstrāṇyarī śambaraśūrpakau // (142.2) Par.?
ketanaṃ mīnamakarau bāṇāḥ pañca ratiḥ priyā / (143.1) Par.?
manaḥśṛṅgārasaṃkalpātmāno yoniḥ suhṛnmadhuḥ // (143.2) Par.?
suto 'niruddho jhaṣāṅka uṣeśo brahmasūśca saḥ / (144.1) Par.?
Garuḍa
garuḍaḥ śālmalyaruṇāvarajo viṣṇuvāhanaḥ // (144.2) Par.?
sauparṇeyo vainateyaḥ suparṇasarpārātir vajrajidvajratuṇḍaḥ / (145.1) Par.?
pakṣisvāmī kāśyapiḥ svarṇakāyastārkṣyaḥ kāmāyurgarutmānsudhāhṛt // (145.2) Par.?
Buddha
buddhastu sugato dharmadhātustrikālavijjinaḥ / (146.1) Par.?
bodhisattvo mahābodhirāryaḥ śāstā tathāgataḥ // (146.2) Par.?
pañcajñānaḥ ṣaḍabhijño daśārho daśabhūmigaḥ / (147.1) Par.?
catustriṃśajjātakajño daśapāramitādharaḥ // (147.2) Par.?
dvādaśākṣo daśabalastrikāyaḥ śrīghanādvayau / (148.1) Par.?
samantabhadraḥ saṃgupto dayākūrco vināyakaḥ // (148.2) Par.?
māralokakhajiddharmarājo vijñānamātṛkaḥ / (149.1) Par.?
mahāmaitro munīndraśca buddhāḥ syuḥ sapta te tvamī // (149.2) Par.?
vipaśyī śikhī viśvabhūḥ kakucchandaśca kāñcanaḥ / (150.1) Par.?
kāśyapaśca saptamastu śākyasiṃho 'rkabāndhavaḥ // (150.2) Par.?
tathā rāhulasūḥ sarvārthasiddho gautamānvayaḥ / (151.1) Par.?
māyāśuddhodanasuto devadattāprajaśca saḥ // (151.2) Par.?
asurā ditidanujāḥ pātālaukaḥsurārayaḥ / (152.1) Par.?
pūrvadevāḥ śukraśiṣyā vidyādevyastu ṣoḍaśa // (152.2) Par.?
rohiṇī prajñaptī vajraśṛṅkhalā kuliśāṅkuśā / (153.1) Par.?
cakreśvarī naradattā kālyathāsau mahāparā // (153.2) Par.?
gaurī gāndhārī sarvāstramahājvālā ca mānavī / (154.1) Par.?
vairoṭyāchuptā mānasī mahāmānasiketi tāḥ // (154.2) Par.?
speech / Sarasvatī
vāgbrāhmī bhāratī gaur gīrvāṇī bhāṣā sarasvatī / (155.1) Par.?
śrutadevī vacanaṃ tu vyāhāro bhāṣitaṃ vacaḥ // (155.2) Par.?
saviśeṣaṇamākhyātaṃ vākyaṃ syādyantakaṃ padam / (156.1) Par.?
rāddhasiddhakutebhyo 'nte āptoktiḥ samayāgamau // (156.2) Par.?
ācārāṅgaṃ sūtrakṛtaṃ sthānāṅgaṃ samavāyayuk / (157.1) Par.?
pañcamaṃ bhagavatyaṅgaṃ jñātadharmakathāpi ca // (157.2) Par.?
upāsakāntakṛdanuttaropapātakāddaśāḥ / (158.1) Par.?
praśnavyākaraṇaṃ caiva vipākaśrutameva ca // (158.2) Par.?
ityekādaśa sopāṅgānyaṅgāni dvādaśa punaḥ / (159.1) Par.?
dṛṣṭivādo dvādaśāṅgī syādgaṇipiṭakāhvayā // (159.2) Par.?
parikarmasūtrapūrvānuyogaparvagatacūlikāḥ pañca / (160.1) Par.?
syurdṛṣṭivādabhedāḥ pūrvāṇi caturdaśāpi pūrvagate // (160.2) Par.?
utpādapūrvamagrāyaṇīyamatha vīryataḥ pravādaṃ syāt / (161.1) Par.?
asterjñānātsatyāttadātmanaḥ karmaṇaśca param // (161.2) Par.?
pratyākhyānaṃ vidyāpravādakalyāṇanāmadheye ca / (162.1) Par.?
prāṇāvāyaṃ ca kriyāviśālamatha lokabindusāramiti // (162.2) Par.?
Veda
svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ / (163.1) Par.?
ṛgyajuḥsāmavedāḥ syuratharvā tu taduddhṛtiḥ // (163.2) Par.?
vedāntaḥ syādupaniṣadoṅkārapraṇavau samau / (164.1) Par.?
śikṣā kalpo vyākaraṇaṃ chando jyotirniruktayaḥ // (164.2) Par.?
ṣaḍaṅgāni dharmaśāstraṃ syātsmṛtirdharmasaṃhitā / (165.1) Par.?
ānvīkṣikī tarkavidyā mīmāṃsā tu vicāraṇā // (165.2) Par.?
sargaśca pratisargaśca vaṃśo manvantarāṇi ca / (166.1) Par.?
vaṃśānuvaṃśacaritaṃ purāṇaṃ pañcalakṣaṇam // (166.2) Par.?
ṣaḍaṅgā vedāścatvāro mīmāṃsānvīkṣikī tathā / (167.1) Par.?
dharmaśāstraṃ purāṇaṃ ca vidyā etāścaturdaśa // (167.2) Par.?
sūtraṃ sūcanakṛdbhāṣyaṃ sūtroktārthaprapañcakam / (168.1) Par.?
prastāvastu prakaraṇaṃ niruktaṃ padabhañjanam // (168.2) Par.?
avāntaraprakaraṇaviśrāme śīghrapāṭhataḥ / (169.1) Par.?
āhnikamadhikaraṇaṃ tvekanyāyopapādanam // (169.2) Par.?
uktānuktaduruktārthacintākāri tu vārttikam / (170.1) Par.?
ṭīkā nirantaravyākhyā pañjikā padabhañjikā // (170.2) Par.?
nibandhavṛttī anvarthe saṃgrahastu samāhṛtiḥ / (171.1) Par.?
pariśiṣṭapaddhatyādīn pathānena samunnayet // (171.2) Par.?
kārikā tu svalpavṛttau bahorarthasya sūcanī / (172.1) Par.?
kalindikā sarvavidyā nighaṇṭurnāmasaṃgrahaḥ // (172.2) Par.?
itihāsaḥ purāvṛttaṃ prabahlikā prahelikā / (173.1) Par.?
janaśrutiḥ kiṃvadantī vārtaitihyaṃ purātanī // (173.2) Par.?
vārtā pravṛttirvṛttānta udanto 'thāhvayo 'bhidhā / (174.1) Par.?
gotrasaṃjñānāmadheyākhyāhvābhikhyāśca nāma ca // (174.2) Par.?
saṃbodhanamāmantraṇamāhvānaṃ tvabhimantraṇam / (175.1) Par.?
ākāraṇaṃ havo hūtiḥ saṃhūtirbahubhiḥ kṛtā // (175.2) Par.?
udāhāra upodghāta upanyāsaśca vāṅmukham / (176.1) Par.?
vyavahāro vivādaḥ syācchapathaḥ śapanaṃ śapaḥ // (176.2) Par.?
uttaraṃ tu prativacaḥ praśnaḥ pṛcchānuyojanam / (177.1) Par.?
kathaṃkathikatā cātha devapraśna upaśrutiḥ // (177.2) Par.?
caṭu cāṭu priyaprāyaṃ priyasatyaṃ tu sūnṛtam / (178.1) Par.?
satyaṃ samyaksamīcīnamṛtaṃ tathyaṃ yathātatham // (178.2) Par.?
yathāsthitaṃ ca sadbhūte 'līke tu vitathānṛte / (179.1) Par.?
atha kliṣṭaṃ saṃkulaṃ ca parasparaparāhatam // (179.2) Par.?
sāntvaṃ sumadhuraṃ grāmyamaślīlaṃ mliṣṭamasphuṭam / (180.1) Par.?
luptavarṇapadaṃ grastamavācyaṃ syādanakṣaram // (180.2) Par.?
ambūkṛtaṃ sathūtkāraṃ nirastaṃ tvarayoditam / (181.1) Par.?
āmreḍitaṃ dvistriruktamabaddhaṃ tu nirarthakam // (181.2) Par.?
pṛṣṭhamāṃsādanaṃ tadyatparokṣe doṣakīrtanam / (182.1) Par.?
mithyābhiyogo 'bhyākhyānaṃ saṃgataṃ hṛdayaṃgamam // (182.2) Par.?
paruṣaṃ niṣṭhuraṃ rūkṣaṃ vikruṣṭamatha ghoṣaṇā / (183.1) Par.?
uccairghuṣṭaṃ varṇaneḍā stavaḥ stotraṃ stutirnutiḥ // (183.2) Par.?
ślāghā praśaṃsārthavādaḥ sā tu mithyā vikatthanam / (184.1) Par.?
janapravādaḥ kaulīnaṃ vigānaṃ vacanīyatā // (184.2) Par.?
syādavarṇa upakrośo vādo niḥparyapāt paraḥ / (185.1) Par.?
garhaṇā dhikkriyā nindā kutsākṣepo jugupsanam // (185.2) Par.?
ākrośābhīṣaṅgākṣepāḥ śāpaḥ sa kṣāraṇā rate / (186.1) Par.?
viruddhaśaṃsanaṃ gālir āśīrmaṅgalaśaṃsanam // (186.2) Par.?
ślokaḥ kīrtiryaśo 'bhikhyā samājñā ruśatī punaḥ / (187.1) Par.?
aśubhā vākśubhā kalyā carcarī carbhaṭī same // (187.2) Par.?
yaḥ saninda upālambhastatra syātparibhāṣaṇam / (188.1) Par.?
āpṛcchālāpaḥ saṃbhāṣo 'nulāpaḥ syānmuhurvacaḥ // (188.2) Par.?
anarthakaṃ tu pralāpo vilāpaḥ paridevanam / (189.1) Par.?
ullāpaḥ kākuvāg anyonyoktiḥ saṃlāpasaṃkathe // (189.2) Par.?
vipralāpo viruddhoktirapalāpastu nihnavaḥ / (190.1) Par.?
supralāpaḥ suvacanaṃ saṃdeśavāktu vācikam // (190.2) Par.?
ājñā śiṣṭir nirāṅnibhyo deśo niyogaśāsane / (191.1) Par.?
avavādo 'pyathāhūya preṣaṇaṃ pratiśāsanam // (191.2) Par.?
saṃvitsaṃdhāsthābhyupāyaḥ saṃpratyāṅbhyaḥ paraḥ śravaḥ / (192.1) Par.?
aṅgīkāro 'bhyupagamaḥ pratijñāgūśca saṃgaraḥ // (192.2) Par.?
gītanṛttavādyatrayaṃ nāṭyaṃ tauryatrikaṃ ca tat / (193.1) Par.?
saṃgītaṃ prekṣaṇārthe 'smiñśāstrokte nāṭyadharmikā // (193.2) Par.?
gītaṃ gānaṃ geyaṃ gītirgāndharvamatha nartanam / (194.1) Par.?
naṭanaṃ nṛtyaṃ nṛttaṃ ca lāsyaṃ nāṭyaṃ ca tāṇḍavam // (194.2) Par.?
maṇḍalena tu yannṛtyaṃ strīṇāṃ hallīsakaṃ tu tat / (195.1) Par.?
pānagoṣṭhyāmuccatālaṃ raṇe vīrajayantikā // (195.2) Par.?
sthānaṃ nāṭyasya raṅgaḥ syātpūrvaraṅga upakramaḥ / (196.1) Par.?
aṅgahāro 'ṅgavikṣepo vyañjako 'bhinayaḥ samau // (196.2) Par.?
sa caturvidha āhāryo racito bhūṣaṇādinā / (197.1) Par.?
vacasā vāciko 'ṅgenāṅgikaḥ sattvena sāttvikaḥ // (197.2) Par.?
syānnāṭakaṃ prakaraṇaṃ bhāṇaḥ prahasanaṃ ḍimaḥ / (198.1) Par.?
vyāyogaḥ samavākāro vithyaṅkehāmṛgā iti // (198.2) Par.?
abhineyaprakārāḥ syurbhāṣāḥ ṣaṭsaṃskṛtādikāḥ / (199.1) Par.?
bhāratī sāttvatī kaiśikyārabhaṭyau ca vṛttayaḥ // (199.2) Par.?
vādyaṃ vāditramātodyaṃ tūryaṃ tūraṃ smaradhvajaḥ / (200.1) Par.?
tataṃ vīṇāprabhṛtikaṃ tālaprabhṛtikaṃ ghanam // (200.2) Par.?
vaṃśādikaṃ tu śuṣiramānaddhaṃ murajādikam / (201.1) Par.?
vīṇā
vīṇā punarghoṣavatī vipañcī kaṇṭhakūṇikā // (201.2) Par.?
vallakī sātha tantrībhiḥ saptabhiḥ parivādinī / (202.1) Par.?
śivasya vīṇā nālambī sarasvatyāstu kacchapī // (202.2) Par.?
nāradasya tu mahatī gaṇānāṃ tu prabhāvatī / (203.1) Par.?
viśvāvasostu bṛhatī tumbarostu kalāvatī // (203.2) Par.?
cāṇḍālānāṃ tu kaṇḍolavīṇā cāṇḍālikā ca sā / (204.1) Par.?
kāyaḥ kolambakastasyā upanāho nibandhanam / (204.2) Par.?
daṇḍaḥ punaḥ pravālaḥ syātkakubhastu prasevakaḥ / (204.3) Par.?
mūle vaṃśaśalākā syātkalikā kūṇikāpi ca // (204.4) Par.?
kālasya kriyayā mānaṃ tālaḥ sāmyaṃ punarlayaḥ / (205.1) Par.?
drutaṃ vilambitaṃ madhyamoghastattvaṃ ghanaṃ kramāt // (205.2) Par.?
mṛdaṅgo murajaḥ soṅkyāliṅgyūrdhvaka iti tridhā / (206.1) Par.?
syādyaśaḥpaṭaho ḍhakkā bherī dundubhirānakaḥ // (206.2) Par.?
paṭaho 'tha śārikā syātkoṇo vīṇādivādanam / (207.1) Par.?
śṛṅgārahāsyakaruṇāraudravīrabhayānakāḥ // (207.2) Par.?
bībhatsādbhutaśāntāśca rasā bhāvāḥ punastridhā / (208.1) Par.?
sthāyisāttvikasaṃcāriprabhedaiḥ syādratiḥ punaḥ // (208.2) Par.?
rāgo'nurāgo 'nuratirhāsastu hasanaṃ hasaḥ / (209.1) Par.?
ghargharo hāsikā hāsyaṃ tatrādṛṣṭarade smitam // (209.2) Par.?
vakroṣṭikātha hasitaṃ kiṃciddṛṣṭaradāṅkure / (210.1) Par.?
kiṃcicchrute vihasitamaṭṭahāso mahīyasi // (210.2) Par.?
atihāsastvanusyūte 'pahāso 'kāraṇātkṛte / (211.1) Par.?
sotprāse tvāchuritakaṃ hasanaṃ sphuradoṣṭhake // (211.2) Par.?
śokaḥ śukśocanaṃ khedaḥ krodho manyuḥ krudhā ruṣā / (212.1) Par.?
krutkopaḥ pratigho roṣo ruṭ cotsāhaḥ pragalbhatā / (212.2) Par.?
abhiyogodyamau prauḍhirudyogaḥ kiyadetikā / (212.3) Par.?
adhyavasāya ūrjo 'tha vīryaṃ so 'tiśayānvitaḥ // (212.4) Par.?
bhayaṃ bhīrbhītirātaṅka āśaṅkā sādhvasaṃ daraḥ / (213.1) Par.?
bhiyā ca taccāhibhayaṃ bhūpatīnāṃ svapakṣajam // (213.2) Par.?
adṛṣṭaṃ vahnitoyāderdṛṣṭaṃ svaparacakrajam / (214.1) Par.?
bhayaṃkaraṃ pratibhayaṃ bhīmaṃ bhīṣmaṃ bhayānakam // (214.2) Par.?
bhīṣaṇaṃ bhairavaṃ ghoraṃ dāruṇaṃ ca bhayāvaham / (215.1) Par.?
jugupsā tu ghṛṇātha syādvismayaścitramadbhutam // (215.2) Par.?
codyāścarye śamaḥ śāntiḥ śamathopaśamāvapi / (216.1) Par.?
tṛṣṇākṣayaḥ sthāyino 'mī rasānāṃ kāraṇaṃ kramāt // (216.2) Par.?
stambho jāḍyaṃ svedo gharmanidāghau pulakaḥ punaḥ / (217.1) Par.?
romāñcaḥ kaṇṭako romavikāro romaharṣaṇam // (217.2) Par.?
romodgama uddhuṣaṇam ullukasanamityapi / (218.1) Par.?
svarabhedastu kallatvaṃ svare kampastu vepathuḥ // (218.2) Par.?
vaivarṇyaṃ kālikāthāśru bāṣpo netrāmbu rodanam / (219.1) Par.?
asramasru pralayastvaceṣṭatetyaṣṭa sāttvikāḥ // (219.2) Par.?
dhṛtiḥ saṃtoṣaḥ svāsthyaṃ syādādhyānaṃ smaraṇaṃ smṛtiḥ / (220.1) Par.?
matirmanīṣā buddhirdhīrdhiṣaṇājñapticetanāḥ // (220.2) Par.?
pratibhāpratipatprajñāprekṣācidupalabdhayaḥ / (221.1) Par.?
saṃvittiḥ śemuṣī dṛṣṭiḥ sā medhā dhāraṇakṣamā // (221.2) Par.?
paṇḍā tattvānugā mokṣe jñānaṃ vijñānamanyataḥ / (222.1) Par.?
śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā // (222.2) Par.?
ūhāpoho 'rthavijñānaṃ tattvajñānaṃ ca dhīguṇāḥ / (223.1) Par.?
vrīḍā lajjā mandākṣaṃ hrīstrapā sāpatrapānyataḥ // (223.2) Par.?
jāḍyaṃ maurkhyaṃ viṣādo 'vasādaḥ sādo viṣaṇṇatā / (224.1) Par.?
mado munmohasaṃbhedo vyādhistvādhī rujākaraḥ // (224.2) Par.?
nidrā pramīlā śayanaṃ saṃveśasvāpasaṃlayāḥ / (225.1) Par.?
nandīmukhī śvāsahetistandrā suptaṃ tu sādhikā // (225.2) Par.?
autsukyaṃ raṇaraṇakotkaṇṭhe āyallakāratī / (226.1) Par.?
hṛllekhotkalike cāthāvahitthākāragopanam // (226.2) Par.?
śaṅkāniṣṭhotprekṣaṇaṃ syāccāpalaṃ tvanavasthitiḥ / (227.1) Par.?
ālasyaṃ tandrā kausīdyaṃ harṣaścittaprasannatā // (227.2) Par.?
hlādaḥ pramodaḥ pramado mutprītyāmodasaṃmadāḥ / (228.1) Par.?
ānandānandathū garvastvahaṃkāro 'vilaptatā // (228.2) Par.?
darpo 'bhimāno mamatā mānaścittonnatiḥ smayaḥ / (229.1) Par.?
sā mitho 'hamahamikā yā tu saṃbhāvanātmani // (229.2) Par.?
darpātsāhopuruṣikā syādahaṃpūrvikā punaḥ / (230.1) Par.?
ahaṃ pūrvamahaṃ pūrvamityugratvaṃ tu caṇḍatā // (230.2) Par.?
prabodhastu vinidratvaṃ glānistu baladīnatā / (231.1) Par.?
dainyaṃ kārpaṇyaṃ śramastu klamaḥ kleśaḥ pariśramaḥ // (231.2) Par.?
prayāsāyāsavyāyāmā unmādaścittaviplavaḥ / (232.1) Par.?
moho mauḍhyaṃ cintā dhyānamamarṣaḥ krodhasaṃbhavaḥ // (232.2) Par.?
guṇo jigīṣotsāhavāṃstrāsastvākasmikaṃ bhayam / (233.1) Par.?
apasmāraḥ syādāveśo nirvedaḥ svāvamānanam // (233.2) Par.?
āvegastu tvaristūrṇiḥ saṃvegaḥ saṃbhramastvarā / (234.1) Par.?
vitarkaḥ syādunnayanaṃ parāmarśo vimarśanam // (234.2) Par.?
adhyāhārastarka ūho 'sūyānyaguṇadūṣaṇam / (235.1) Par.?
mṛtiḥ saṃsthā mṛtyukālau paralokagamo 'tyayaḥ // (235.2) Par.?
pañcatvaṃ nidhanaṃ nāśo dīrghanidrā nimīlanam / (236.1) Par.?
diṣṭānto 'staṃ kāladharmo 'vasānaṃ sā tu sarvagā // (236.2) Par.?
marako māristrayastriṃśadamī syurvyabhicāriṇaḥ / (237.1) Par.?
syuḥ kāraṇāni kāryāṇi sahacārīṇi yāni ca // (237.2) Par.?
ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ / (238.1) Par.?
vibhāvā anubhāvāśca vyabhicāriṇa eva ca // (238.2) Par.?
vyaktaḥ sa tairvibhāvādyaiḥ sthāyī bhāvo bhavedrasaḥ / (239.1) Par.?
pātrāṇi nāṭye 'dhikṛtāstattadveṣastu bhūmikā // (239.2) Par.?
śailūṣo bharataḥ sarvakeśī bharataputrakaḥ / (240.1) Par.?
dhātrīputro raṅgājāyājīvo raṅgāvatārakaḥ // (240.2) Par.?
naṭaḥ kṛśāśvī śailālī cāraṇastu kuśīlavaḥ / (241.1) Par.?
bhrabhrubhrūbhṛparaḥ kuṃso naṭaḥ strīveṣadhārakaḥ // (241.2) Par.?
veśyācāryaḥ pīṭhamardaḥ sūtradhārastu sūcakaḥ / (242.1) Par.?
nandī tu pāṭhako nāndyāḥ pārśvasthaḥ pāripārśvikaḥ // (242.2) Par.?
vāsantikaḥ kelikilo vaihāsiko vidūṣakaḥ / (243.1) Par.?
prahāsī prītidaścātha ṣiṅgaḥ pallavako viṭaḥ // (243.2) Par.?
pitā tvāvuka āvuttabhāvukau bhaginīpatau / (244.1) Par.?
bhāvo vidvānyuvarājaḥ kumāro bhartṛdārakaḥ // (244.2) Par.?
bālā vāsūrmārṣa āryo devo bhaṭṭārako nṛpaḥ / (245.1) Par.?
rāṣṭrīyo nṛpateḥ śyālo duhitā bhartṛdārikā // (245.2) Par.?
devī kṛtābhiṣekānyā bhaṭṭinī gaṇikājjukā / (246.1) Par.?
nīcāceṭīsakhīhūtau haṇḍehañjehalāḥ kramāt // (246.2) Par.?
abrahmaṇyamavadhyoktau jyāyasī tu svasāttikā / (247.1) Par.?
bhartāryaputro mātāmbā bhadantāḥ saugatādayaḥ // (247.2) Par.?
pūjye tatrabhavānatrabhavāṃśca bhagavānapi / (248.1) Par.?
pādā bhaṭṭārako devaḥ prayojyāḥ pūjyanāmataḥ // (248.2) Par.?
Duration=1.385969877243 secs.