UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10107
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pradakṣiṇid abhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ / (1.1)
Par.?
ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati // (1.2)
Par.?
udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi / (2.1)
Par.?
vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada // (2.2)
Par.?
āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ / (3.1)
Par.?
yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ // (3.2) Par.?
Duration=0.012582063674927 secs.