Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10114
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai / (1.1) Par.?
devāṁ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva // (1.2) Par.?
prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan / (2.1) Par.?
divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ // (2.2) Par.?
mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ / (3.1) Par.?
avindann u darśatam apsv antar devāso agnim apasi svasṝṇām // (3.2) Par.?
avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā / (4.1) Par.?
śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan // (4.2) Par.?
śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ / (5.1) Par.?
śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ // (5.2) Par.?
vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ / (6.1) Par.?
sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ // (6.2) Par.?
stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām / (7.1) Par.?
asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī // (7.2) Par.?
babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi / (8.1) Par.?
ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena // (8.2) Par.?
pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ / (9.1) Par.?
guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva // (9.2) Par.?
pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ / (10.1) Par.?
vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi // (10.2) Par.?
urau mahāṁ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ / (11.1) Par.?
ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām // (11.2) Par.?
akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ / (12.1) Par.?
ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ // (12.2) Par.?
apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam / (13.1) Par.?
devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan // (13.2) Par.?
bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ / (14.1) Par.?
guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ // (14.2) Par.?
īḍe ca tvā yajamāno havirbhir īḍe sakhitvaṃ sumatiṃ nikāmaḥ / (15.1) Par.?
devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ // (15.2) Par.?
upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ / (16.1) Par.?
suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān // (16.2) Par.?
ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān / (17.1) Par.?
prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan // (17.2) Par.?
ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan / (18.1) Par.?
ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān // (18.2) Par.?
ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan / (19.1) Par.?
asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ // (19.2) Par.?
etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam / (20.1) Par.?
mahānti vṛṣṇe savanā kṛtemā janmañjanman nihito jātavedāḥ // (20.2) Par.?
janmañjanman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ / (21.1) Par.?
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma // (21.2) Par.?
imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ / (22.1) Par.?
pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva // (22.2) Par.?
iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha / (23.1) Par.?
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme // (23.2) Par.?
Duration=0.098675966262817 secs.