UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10345
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrāgnī yam avatha ubhā vājeṣu martyam / (1.1)
Par.?
dṛᄆhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ // (1.2)
Par.?
yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā / (2.1)
Par.?
yā pañca carṣaṇīr abhīndrāgnī tā havāmahe // (2.2)
Par.?
tayor id amavacchavas tigmā didyun maghonoḥ / (3.1)
Par.?
prati druṇā gabhastyor gavāṃ vṛtraghna eṣate // (3.2) Par.?
tā vām eṣe rathānām indrāgnī havāmahe / (4.1)
Par.?
patī turasya rādhaso vidvāṃsā girvaṇastamā // (4.2)
Par.?
tā vṛdhantāv anu dyūn martāya devāv adabhā / (5.1)
Par.?
arhantā cit puro dadhe 'ṃśeva devāv arvate // (5.2)
Par.?
evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ / (6.1)
Par.?
tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam // (6.2)
Par.?
Duration=0.051977872848511 secs.