UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10118
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samit samit sumanā bodhy asme śucā śucā sumatiṃ rāsi vasvaḥ / (1.1)
Par.?
ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne // (1.2)
Par.?
yaṃ devāsas trir ahann āyajante dive dive varuṇo mitro agniḥ / (2.1)
Par.?
semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam // (2.2)
Par.?
pra dīdhitir viśvavārā jigāti hotāram iḍaḥ prathamaṃ yajadhyai / (3.1)
Par.?
acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān // (3.2)
Par.?
ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi / (4.1)
Par.?
divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ // (4.2)
Par.?
sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena / (5.1)
Par.?
nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ // (5.2) Par.?
ā bhandamāne uṣasā upāke uta smayete tanvā virūpe / (6.1)
Par.?
yathā no mitro varuṇo jujoṣad indro marutvāṁ uta vā mahobhiḥ // (6.2)
Par.?
daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti / (7.1)
Par.?
ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ // (7.2)
Par.?
ā bhāratī bhāratībhiḥ sajoṣā iḍā devair manuṣyebhir agniḥ / (8.1)
Par.?
sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu // (8.2)
Par.?
tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva / (9.1)
Par.?
yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ // (9.2)
Par.?
vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti / (10.1)
Par.?
sed u hotā satyataro yajāti yathā devānāṃ janimāni veda // (10.2)
Par.?
ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ / (11.1)
Par.?
barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām // (11.2)
Par.?
Duration=0.046756029129028 secs.