UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10123
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ / (1.1)
Par.?
parikṣitā pitarā saṃ carete pra sarsrāte dīrgham āyuḥ prayakṣe // (1.2)
Par.?
divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ / (2.1)
Par.?
ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ // (2.2)
Par.?
ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām / (3.1)
Par.?
pra nīlapṛṣṭho atasasya dhāses tā avāsayat purudhapratīkaḥ // (3.2) Par.?
mahi tvāṣṭram ūrjayantīr ajuryaṃ stabhūyamānaṃ vahato vahanti / (4.1)
Par.?
vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa // (4.2)
Par.?
jānanti vṛṣṇo aruṣasya śevam uta bradhnasya śāsane raṇanti / (5.1)
Par.?
divorucaḥ suruco rocamānā iḍā yeṣāṃ gaṇyā māhinā gīḥ // (5.2)
Par.?
uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam / (6.1)
Par.?
ukṣā ha yatra pari dhānam aktor anu svaṃ dhāma jaritur vavakṣa // (6.2)
Par.?
adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ / (7.1)
Par.?
prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ // (7.2)
Par.?
daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti / (8.1)
Par.?
ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ // (8.2)
Par.?
vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ / (9.1)
Par.?
deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi // (9.2)
Par.?
pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ / (10.1)
Par.?
uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya // (10.2)
Par.?
iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha / (11.1)
Par.?
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme // (11.2)
Par.?
Duration=0.17995500564575 secs.